स्तोत्रम्
41:1 धन्यः यः दरिद्रान् मन्यते, परमेश्वरः तं मोचयिष्यति
क्लेशकालः ।
41:2 परमेश् वरः तं रक्षति, जीवितं च करिष्यति; स च धन्यः भविष्यति
पृथिव्यां त्वं तं तस्य इच्छया न समर्पयिष्यसि
शत्रून् ।
41:3 प्रभुः तं श्रान्तशयने बलं दास्यति, त्वं करिष्यसि
तस्य व्याधिस्थं सर्वं शयनम्।
41:4 अहं अवदम्, भगवन्, मयि दयां कुरु, मम प्राणान् स्वस्थं कुरु; अहं हि पापं कृतवान्
त्वां प्रति।
41:5 मम शत्रवः मां दुष्टं वदन्ति, सः कदा म्रियते, तस्य नाम नश्यति?
41:6 यदि च मां द्रष्टुं आगच्छति तर्हि व्यर्थं वदति, तस्य हृदयं सङ्गृह्णाति
अधर्मः स्वयमेव; यदा सः विदेशं गच्छति तदा सः तत् कथयति।
41:7 ये मां द्वेष्टि सर्वे मम विरुद्धं कुहूकुहू कुर्वन्ति, मम विरुद्धं ते कल्पयन्ति
मम आहतम्।
41:8 दुष्टः रोगः, ते वदन्ति, तस्य शीघ्रं लसति, अधुना सः शयनं करोति
सः पुनः उत्तिष्ठति।
41:9 आम्, मम स्वस्य परिचितः मित्रः, यस्मिन् मया विश्वासः कृतः, यः मम खादितवान्
रोटिका, मम विरुद्धं पार्ष्णिं उत्थापितवान्।
41:10 किन्तु त्वं भगवन् मयि दयां कुरु, मां च उत्थापय, यथा अहं शक्नोमि
तान् प्रतिपादयतु।
४१ - ११ - अनेन अहं जानामि यत् त्वं मयि अनुग्रहं करोषि यतः मम शत्रुः न करोति
मयि विजयं कुरुत।
41:12 मम तु त्वं मम अखण्डतायां मां धारयसि, मां स्थापयसि च
तव मुखस्य पुरतः सदा।
41:13 इस्राएलस्य परमेश् वरः परमेश् वरः अनादितः अनन्तपर्यन्तं धन्यः भवतु।
आमेन्, आमेन् च ।