स्तोत्रम्
40:1 अहं धैर्यपूर्वकं परमेश्वरं प्रतीक्षमाणः आसम्; सः मयि प्रवणः भूत्वा मम श्रुतवान्
रुद्।
40:2 सः मां अपि घोरगर्तात्, मृत्तिका मृत्तिकातः, च...
शिलायां पादं स्थापयित्वा मम गमनं स्थापितवान्।
40:3 सः मम मुखं नूतनं गीतं स्थापयति, यत् अस्माकं परमेश्वरस्य स्तुतिः
तत् दृष्ट्वा भयं करिष्यति, परमेश् वरस् य विश् वासं करिष्यति।
40:4 धन्यः सः मनुष्यः यः परमेश् वरं स्वस्य विश्वासं करोति, न तु आदरं करोति
अभिमानिनः, न च तादृशाः अनृतं प्रति विमुखाः।
40:5 हे मम परमेश्वर, तव अद्भुतानि कार्याणि बहवः सन्ति, ये च...
तव विचाराः ये अस्माकं कृते सन्ति, ते क्रमेण गणयितुं न शक्यन्ते
त्वां प्रति यदि अहं तान् वदामि, वदामि च, तर्हि ते शक्यापेक्षया अधिकाः सन्ति
संख्यायुक्ता भवतु।
40:6 बलिदानं च अर्पणं च त्वं न इष्टवान्; मम कर्णौ भवतः अस्ति
opened: होमबलिं पापबलिं च त्वया न अपेक्षितम्।
40:7 तदा अहं अवदम्, अहं आगच्छामि, पुस्तकस्य खण्डे मम विषये लिखितम् अस्ति।
40:8 अहं तव इच्छां कर्तुं प्रसन्नः अस्मि, हे मम परमेश्वर, आम्, तव नियमः मम हृदयस्य अन्तः अस्ति।
40:9 अहं महासङ्घे धर्मस्य प्रचारं कृतवान्, पश्य, मया न कृतः
निवृत्तः मम अधरं भगवन्, त्वं जानासि।
40:10 अहं तव धर्मं हृदये न निगूढवान्; मया तव प्रकीर्तितम्
विश्वासः तव मोक्षः च, अहं तव प्रेम्णः कृपां न गोपितवान्
महासङ्घात् च तव सत्यम्।
40:11 मा त्वं मम कोमलकृपां निवारय, हे भगवन्, तव...
दया तव सत्यं च मां नित्यं रक्षति।
40:12 असंख्यदोषाः हि मां परितः कृतवन्तः, मम अधर्माः
गृहीतः, यथा अहं उपरि पश्यितुं न शक्नोमि; ते अधिकाः सन्ति
मम शिरसि केशाः, अतः मम हृदयं मां क्षीणं करोति।
40:13 हे भगवन् मम मोचनाय प्रसन्नः भवतु, हे भगवन्, मम साहाय्यार्थं त्वरय।
40:14 लज्जिताः भवन्तु, लज्जिताः च भवन्तु ये मम प्राणान् अन्वेषयन्ति
तस्य नाशं कुरु; ते पश्चात्तापं कृत्वा लज्जिताः भवन्तु ये मां इच्छन्ति
पीडा।
40:15 ये मां आह, इति वदन्ति तेषां लज्जायाः फलार्थं निर्जनाः भवन्तु।
अह॰ अह॰।
40:16 ये त्वां अन्वेषकाः सर्वे त्वां आनन्दयन्तु, आनन्दयन्तु च, तादृशाः
तव मोक्षं प्रेम्णा नित्यं वदतु, प्रभुः महती भवतु।
40:17 किन्तु अहं दरिद्रः, दरिद्रः च अस्मि; तथापि प्रभुः मां चिन्तयति, त्वं मम सहायकः असि
मम मोक्षदाता च; न विलम्बं कुरु मे देव।