स्तोत्रम्
39:1 अहं अवदम्, अहं मम मार्गं सावधानं करिष्यामि, यथा अहं जिह्वाया सह पापं न करोमि
मम मुखं लङ्घनेन धारयिष्यति, दुष्टः मम पुरतः अस्ति।
39:2 अहं मौनेन मूकः आसम्, अहं शुभात् अपि निःशब्दः आसम्; मम दुःखं च
क्षोभितः आसीत् ।
३९:३ मम हृदयं मम अन्तः उष्णम् आसीत्, अहं चिन्तयन् अग्निः दग्धः आसीत्, तदा
अहं जिह्वायाम् उक्तवान्।
39:4 भगवन्, मम अन्तं, मम दिवसानां परिमाणं च, किं तत् इति मां ज्ञापयतु।
यथा अहं ज्ञातुं शक्नोमि यत् अहं कियत् दुर्बलः अस्मि।
39:5 पश्य, त्वं मम दिवसान् हस्तविस्तारं कृतवान्; मम च वयः यथा
न किमपि भवतः पुरतः, खलु प्रत्येकं मनुष्यः स्वस्य उत्तमावस्थायां सर्वथा अस्ति
आडम्बरः । सेलाः ।
39:6 अवश्यं प्रत्येकं मनुष्यः व्यर्थं दर्शयति, अवश्यं ते व्याकुलाः भवन्ति
व्यर्थः सः धनं सञ्चयति, न जानाति यत् कः तान् संग्रहयिष्यति।
39:7 अधुना च भगवन् किं प्रतीक्षामि? मम आशा त्वयि अस्ति।
39:8 मम सर्वेभ्यः अपराधेभ्यः मां मोचय, मा मां निन्दां कुरु
मूर्खतया।
39:9 अहं मूकः आसम्, अहं मुखं न उद्घाटितवान्; यतः त्वया तत् कृतम्।
39:10 मम प्रहारं दूरं कुरु अहं तव हस्तप्रहारेन ग्रस्तः अस्मि।
39:11 यदा त्वं मनुष्यस्य अधर्मस्य विषये भर्त्सनैः संशोधयसि तदा त्वं तस्य करोषि
पतङ्गवत् उपभोक्तुं सौन्दर्यम्, नूनं प्रत्येकं मनुष्यः आडम्बरः एव। सेलाः ।
39:12 हे भगवन् मम प्रार्थनां शृणु, मम आक्रोशं च श्रोत; मा तव शान्तिं धारय
मम अश्रु: यतः अहं त्वया सह परदेशीयः, प्रवासी च, यथा मम सर्वेषां
पितरः आसन्।
39:13 हे मां क्षमस्व यथा अहम् इतः गमनात् पूर्वं बलं प्राप्नुयाम्, न च भवेयम्
अधिकः।