स्तोत्रम्
38:1 हे भगवन्, मा मां तव क्रोधेन भर्त्सय, मा मां तप्तेन दण्डय
अप्रसन्नता ।
38:2 यतः तव बाणाः मयि दृढतया लसन्ति, तव हस्तः च मां पीडयति।
38:3 तव क्रोधात् मम शरीरे स्वस्थता नास्ति; न च
तत्र मम पापात् मम अस्थिषु कोऽपि विश्रामः।
38:4 मम अधर्माः मम शिरसि गताः, ते गुरुभार इव सन्ति
मम कृते अतिभारम्।
३८:५ मम व्रणाः दुर्गन्धिताः भ्रष्टाः च मम मूर्खतायाः कारणात्।
३८:६ अहं व्याकुलः अस्मि; अहं बहु प्रणतः अस्मि; अहं सर्वं दिवसं शोकं गच्छामि।
38:7 मम कटिः हि घृणितव्याधिना पूरिता अस्ति, नास्ति च
मम मांसे स्वस्थता।
३८:८ अहं दुर्बलः भग्नः च वेदनायाम् अहं गर्जितः अस्मि
मम हृदयस्य।
38:9 भगवन्, मम सर्वा इच्छा भवतः पुरतः अस्ति; न च मम निःश्वसः निगूढः
त्वा ।
38:10 मम हृदयं श्वसति, मम बलं क्षीणं करोति, यथा मम नेत्रप्रकाशः।
तदपि मम गतं।
38:11 मम कान्ताः मम मित्राणि च मम व्रणात् दूरं तिष्ठन्ति; मम ज्ञातयः च तिष्ठन्ति
दूरतः ।
38:12 ये मम प्राणान् अन्वेषयन्ति ते मम कृते जालं स्थापयन्ति, ये च अन्वेषकाः
मम आहतः दुष्टं वदति, सर्वं दिवसं वञ्चनं कल्पयतु।
38:13 अहं तु बधिरः इव न श्रुतवान्; अहं च मूकः इव आसम्, यः उद्घाटयति
न तस्य मुखम्।
38:14 एवम् अहं मनुष्यः इव आसीत् यः न शृणोति यस्य मुखे नास्ति
भर्त्सयति।
38:15 हे भगवन् त्वयि आशां करोमि, हे मम परमेश्वर, त्वं शृणोषि।
38:16 अहं हि अवदम्, शृणुत, अन्यथा ते मयि आनन्दं न प्राप्नुयुः, यदा मम...
पादः स्खलति, ते मम विरुद्धं वर्धन्ते।
38:17 अहं हि स्थगितुं सज्जः अस्मि, मम दुःखं च मम पुरतः नित्यं वर्तते।
38:18 अहं हि मम अधर्मं वक्ष्यामि; अहं मम पापस्य विषये दुःखं करिष्यामि।
38:19 किन्तु मम शत्रवः सजीवाः, ते च बलवन्तः, ये च मां द्वेष्टि
गलत्रूपेण गुणिताः भवन्ति।
38:20 ये अपि हिताय दुष्कृतं कुर्वन्ति ते मम प्रतिद्वन्द्विनः सन्ति। यतः अहम्
हितं यत् वस्तु अस्ति तत् अनुसृत्य।
38:21 हे भगवन् मा मां त्यज, हे मम देव, मम दूरं मा भव।
38:22 शीघ्रं कुरु मम साहाय्यार्थं भगवन् मम त्राण।