स्तोत्रम्
37:1 दुष्टानां कारणात् मा चिन्तय, न च त्वं प्रति ईर्ष्या करोषि
अधर्मकार्यकर्तारः।
37:2 ते हि तृणवत् अचिरेण छिन्नाः, हरित इव शुष्काः च भविष्यन्ति
ओषधिः ।
37:3 परमेश्वरे विश्वासं कुरुत, भद्रं च कुरुत; तथा त्वं देशे निवससि, च
खलु त्वं पोषितः भविष्यसि।
37:4 त्वमपि भगवता आनन्दं कुरु, सः त्वां कामान् दास्यति
तव हृदयम्।
37:5 स्वमार्गं भगवते समर्पय; तस्मिन् अपि विश्वासं कुरु; स च तत् आनयिष्यति
पारयितुं ।
37:6 स च तव धर्मं प्रकाशवत् बहिः आनयिष्यति, तव च
मध्याह्नवत् न्यायः।
37:7 प्रभुना विश्रामं कुरु, धैर्यपूर्वकं तस्य प्रतीक्षां कुरु, मा चिन्तय यतः
यः स्वमार्गे समृद्धः भवति, तस्य दुष्टान् आनयन्त्याः मनुष्यस्य कारणात्
यन्त्राणि पारयितुं।
37:8 क्रोधं निवर्तय, क्रोधं च त्यज, किमपि कर्तुं मा चिन्तय
पीडा।
37:9 यतः दुष्टाः विनाशिताः भविष्यन्ति, ये तु परमेश्वरं प्रतीक्षन्ते ते
पृथिवीं उत्तराधिकारं प्राप्स्यति।
37:10 यतः किञ्चित्कालं यावत् दुष्टाः न भविष्यन्ति
प्रयत्नतः तस्य स्थानं विचार्य न भविष्यति।
37:11 किन्तु नम्राः पृथिवीं उत्तराधिकारं प्राप्नुयुः; आनन्दं च करिष्यन्ति
शान्तिप्रचुरता ।
37:12 दुष्टः धर्मिणः विरुद्धं षड्यन्त्रं करोति, तस्य च तं दृशति
दंत।
37:13 परमेश्वरः तं हसिष्यति, यतः सः पश्यति यत् तस्य दिवसः आगच्छति।
37:14 दुष्टाः खड्गं बहिः आकृष्य धनुषं नतवन्तः, क्षिपितुं
दरिद्राणां आवश्यकतानां च अधः, ऋजुवार्तिनां च वधं कर्तुं।
37:15 तेषां खड्गः स्वहृदयं प्रविशति, तेषां धनुः च भविष्यति
भंजित।
37:16 धर्मात्मना यत् किञ्चित् अस्ति तत् बहुजनानाम् धनात् श्रेयस्करम्
दुष्ट।
37:17 दुष्टानां बाहू भग्नाः भविष्यन्ति, किन्तु परमेश्वरः तस्य
धर्मात्मा।
37:18 परमेश् वरः ऋजुजनानाम् दिनानि जानाति, तेषां उत्तराधिकारः च भविष्यति
सदा।
37:19 ते दुष्टकाले दुर्भिक्षदिनेषु च न लज्जिताः भविष्यन्ति
ते तृप्ताः भविष्यन्ति।
37:20 दुष्टाः तु नश्यन्ति, भगवतः शत्रवः च यथा
मेषस्य मेदः, ते भक्षयिष्यन्ति; धूमेषु ते भक्षयिष्यन्ति।
37:21 दुष्टः ऋणं गृह्णाति, पुनः न ददाति, किन्तु धर्मी दर्शयति
दया, ददाति च ।
37:22 ये हि तस्य धन्याः सन्ति ते पृथिवीं उत्तराधिकारं प्राप्नुयुः; ये च भवन्ति
तस्य शापितः छिन्नः भविष्यति।
37:23 सत्पुरुषस्य पदानि भगवता क्रमिता भवन्ति, सः च आनन्दयति
तस्य मार्गः ।
37:24 सः पतति चेदपि सः सर्वथा न पातितः भविष्यति, यतः परमेश् वरः
तं हस्तेन धारयति।
37:25 अहं युवा आसीत्, अधुना वृद्धः अस्मि; तथापि मया धार्मिकान् न दृष्टम्
त्यक्तः, न च तस्य बीजं रोटिकां याचते।
37:26 सः नित्यं दयालुः ऋणं च ददाति; तस्य बीजं च धन्यम्।
37:27 दुष्टात् विरह्य भद्रं कुरु; नित्यं च निवसन्ति।
37:28 यतः परमेश् वरः न्यायं प्रेम्णा स् व पवित्रान् न त्यजति। ते सन्ति
सदा रक्षिता, दुष्टानां तु बीजं विच्छिन्नं भविष्यति।
37:29 धर्मिणः भूमिं उत्तराधिकारं प्राप्नुयुः, तत्र च नित्यं निवसन्ति।
37:30 धर्मिणः मुखं प्रज्ञां वदति, तस्य जिह्वा च वदति
न्यायः ।
37:31 तस्य परमेश्वरस्य नियमः तस्य हृदये अस्ति; तस्य कश्चन अपि सोपानः न स्खलति।
37:32 दुष्टः धार्मिकं पश्यति, तं हन्तुं च इच्छति।
37:33 परमेश् वरः तं हस्ते न त्यक्ष्यति, न च तस्य दण्डं करिष्यति
न्यायितम् ।
37:34 परमेश् वरं प्रतीक्षस्व, तस्य मार्गं च रक्षतु, सः त्वां उत्तराधिकारं प्राप्नुयात्
भूमिः यदा दुष्टाः छिन्नाः भवन्ति तदा त्वं तां द्रक्ष्यसि।
37:35 दुष्टं मया दृष्टं महता शक्तिं प्रसारयन् क
हरित खा वृक्ष ।
37:36 तथापि सः गतः, पश्यतु, सः नासीत्, आम्, अहं तं अन्विषम्, किन्तु सः शक्तवान्
न लभ्यते।
37:37 सिद्धं पुरुषं चिह्नित्वा ऋजुं पश्य, यतः तस्य मनुष्यस्य अन्तः अस्ति
शान्तिः।
37:38 अपराधिनः तु एकत्र नश्यन्ति दुष्टानां अन्तः
छिन्ना भविष्यति।
37:39 धर्मिणां तु मोक्षः परमेश् वरस् य एव, स एव तेषां सामर्थ् यम्
क्लेशकाले ।
37:40 परमेश् वरः तान् साहाय्यं करिष्यति, तान् मोचयिष्यति, सः तान् मोचयिष्यति
दुष्टेभ्यः त्राहि, यतः ते तस्मिन् विश्वासं कुर्वन्ति।