स्तोत्रम्
36:1 दुष्टानां अपराधः मम हृदये वदति यत् नास्ति
तस्य दृष्टेः पुरतः ईश्वरस्य भयम्।
36:2 यतः सः स्वदृष्टिषु आत्मानं चाटुकारयति, यावत् तस्य अधर्मः न लभ्यते
द्वेष्य इति ।
36:3 तस्य मुखस्य वचनं अधर्मः वञ्चना च अस्ति, सः भवितुं त्यक्तवान्
बुद्धिमान्, भद्रं कर्तुं च।
३६:४ सः स्वशयने दुष्टतां कल्पयति; सः यथावत् आत्मानं स्थापयति
न भद्रम्; सः दुष्टं न घृणां करोति।
36:5 तव दया हे भगवन् स्वर्गे अस्ति; तव विश्वासः च यावत् प्राप्नोति
मेघाः ।
३६:६ तव धर्मः महापर्वता इव अस्ति; तव न्यायाः महत्
deep: हे भगवन् त्वं मनुष्यपशुं च रक्षसि।
36:7 कियत् उत्तमम् अस्ति तव प्रेम्णा देव! अत: सन्तान:
मनुष्याः तव पक्षछायायां स्वविश्वासं स्थापयन्ति।
36:8 ते तव गृहस्य मेदः प्रचुरं तृप्ताः भविष्यन्ति; तथा
त्वं तान् तव भोगनदीं पिबसि।
36:9 त्वया सह जीवनस्य स्रोतः अस्ति, तव प्रकाशे वयं प्रकाशं पश्यामः।
36:10 हे त्वां विज्ञातानां प्रति तव कृपां निरन्तरं कुरु; तव च
धर्मः ऋजुहृदयस्य कृते।
36:11 अभिमानस्य पादः मम विरुद्धं मा आगच्छेत्, मा च हस्तस्य
दुष्टाः मां हरन्ति।
36:12 तत्र अधर्मकार्यकर्तारः पतिताः सन्ति, ते निक्षिप्ताः, करिष्यन्ति च
न उत्तिष्ठितुं शक्नुवन् ।