स्तोत्रम्
35:1 हे भगवन् मया सह युद्धं कुर्वतां सह मम पक्षं याचय, युद्धं कुरु
ये मम विरुद्धं युध्यन्ति।
35:2 कवचं बकलरं च गृहीत्वा मम साहाय्यार्थं उत्तिष्ठतु।
35:3 शूलमपि बहिः आकृष्य उत्पीडकानां विरुद्धं मार्गं निवारयतु
me: मम आत्मानं वद, अहं तव मोक्षः अस्मि।
35:4 मम प्राणान् अन्वेषकाः लज्जिताः सन्तु, लज्जिताः च भवन्तु
तान् प्रतिनिवृत्ताः भवेयुः, भ्रान्तिं च आनयन्तु ये मम आहतं कल्पयन्ति।
35:5 ते वायुना पुरतः तृणवत् भवन्तु, परमेश् वरस् य दूतः च
तान् अनुधावन्तु।
35:6 तेषां मार्गः कृष्णः स्खलितः च भवतु, भगवतः दूतः च भवतु
तान् पीडयन्तु।
३५:७ अकारणात् हि ते मम कृते स्वजालं गर्ते निगूढवन्तः यत् बहिः
कारणं ते मम आत्मानं खनितवन्तः।
35:8 अप्रमत्तः तस्य उपरि विनाशः आगच्छतु; तस्य जालं च यत् तस्य अस्ति
hid catch himself: तस्मिन् एव विनाशे सः पततु।
35:9 मम आत्मा परमेश्वरे आनन्दितः भविष्यति, तस्य आनन्दं प्राप्स्यति
मोक्षः ।
35:10 मम सर्वाणि अस्थीनि वदिष्यन्ति, हे भगवन्, यः त्वदसदृशः, यः मोचयति
यस्य तस्य कृते अतिबलवान् तस्मात् दरिद्रः, आम्, दरिद्रः च
यः तं लुण्ठयति तस्मात् आवश्यकताहीनः?
३५:११ मिथ्यासाक्षिणः उत्तिष्ठन्ति स्म; ते मम आभारं कृतवन्तः यत् अहं जानामि स्म
नहि।
35:12 मम आत्मनः दूषणाय दुष्कृतं हितं प्रति फलं दत्तवन्तः।
35:13 मम तु रोगाक्रान्तेषु मम वस्त्रं वस्त्रं आसीत्, अहं विनयशीलः अभवम्
उपवासेन सह मम आत्मा; मम प्रार्थना च मम स्वस्य वक्षःस्थले पुनः आगता।
35:14 सः मम मित्रं भ्राता वा इव आचरितवान् अहं प्रणम्य
अधः भारवत्, यथा मातुः शोकं करोति।
35:15 किन्तु मम दुःखे ते आनन्दं प्राप्य एकत्र समागताः।
आम्, क्षुद्रजनाः मम विरुद्धं समागताः, अहं च तत् ज्ञातवान्
नहि; ते मां विदारितवन्तः, न च निवृत्ताः।
35:16 भोजेषु पाखण्डिभिः उपहासकैः सह ते मां स्वैः...
दंत।
35:17 भगवन् कियत्कालं यावत् त्वं पश्यसि? तेषां मम आत्मानं तारयतु
विनाशान् मम प्रियसिंहात् |
35:18 अहं त्वां महासङ्घे धन्यवादं दास्यामि अहं त्वां स्तुषयिष्यामि
बहुजनानाम् मध्ये।
35:19 मम शत्रवः मयि अन्यायपूर्वकं मा आनन्दयन्तु, मा च
अकारणं मां द्वेष्टिभिः नेत्रेण निमिषं कुर्वन्तु।
35:20 ते हि शान्तिं न वदन्ति, किन्तु तेषां विरुद्धं वञ्चनाम् कल्पयन्ति
ये भूमिस्थाः शान्ताः सन्ति।
35:21 आम्, ते मम विरुद्धं मुखं विस्तृतं कृत्वा अवदन्, आह, अह, अस्माकं
नेत्रेण दृष्टम्।
35:22 एतत् त्वया दृष्टं भगवन्, मौनं मा कुरु, हे भगवन्, दूरं मा भव
अहम्u200c।
35:23 आत्मानं प्रेरय, मम न्यायाय जागरय, मम कार्याय अपि, मम परमेश्वर
तथा मम प्रभुः।
35:24 हे मम परमेश्वर, तव धर्मानुसारं मम न्यायं कुरु। अस्तु च
न मयि आनन्दयतु।
35:25 ते हृदये मा वदन्तु आह, अस्माकं अपि तथैव इष्टम्, ते मा वदन्तु
कथयतु, वयं तं निगलितवन्तः।
35:26 लज्जिताः भवन्तु भ्रान्तिः च एकत्र ये आनन्दयन्ति
मम क्षतिः: ते लज्जा, अनादरं च धारयन्तु ये वर्धयन्ति
स्वयमेव मम विरुद्धं।
35:27 मम धर्मकार्यं अनुग्रहं कुर्वन्तः ते आनन्देन उद्घोषयन्तु, प्रसन्नाः च भवन्तु।
आम्, ते नित्यं वदन्तु, यः अस्ति सः प्रभुः वर्धितः भवतु
भृत्यस्य समृद्धौ सुखम् |
35:28 मम जिह्वा तव धर्मं तव स्तुतिं च सर्वेषां...
दिवसं यावत् ।