स्तोत्रम्
34:1 अहं सर्वदा भगवन्तं आशीर्वादं दास्यामि, तस्य स्तुतिः नित्यं भविष्यति
मम मुखम्।
34:2 मम आत्मा तां भगवता गर्वं करिष्यति, विनयशीलाः तत् श्रोष्यन्ति।
प्रसन्नः च भवतु।
34:3 हे मया सह परमेश् वरं वर्धय, वयं च मिलित्वा तस्य नाम उत्थापयामः।
34:4 अहं भगवन्तं अन्विषम्, सः मां श्रुत्वा सर्वभयात् मां मोचितवान्।
34:5 ते तं दृष्ट्वा लघुतां प्राप्तवन्तः, तेषां मुखं न आसीत्
लज्जित।
34:6 अयं दरिद्रः आक्रोशितवान्, ततः परमेश् वरः तं श्रुत्वा सर्वेभ्यः उद्धारितवान्
तस्य क्लेशाः।
34:7 भगवतः दूतः तस्य भयभीतान् परितः शिबिरं कृत्वा...
तान् मोचयति।
34:8 हे आस्वादय पश्य च यत् परमेश् वरः भद्रः अस्ति, धन्यः यः विश्वस् ति
तस्मिन् ।
34:9 हे तस्य सन्ताः, भगवतः भयं कुरुत, यतः भयभीतानां अभावः नास्ति
तस्य।
34:10 सिंहाः अभावं कुर्वन्ति, क्षुधां च प्राप्नुवन्ति, किन्तु ये भगवन्तं अन्वेषयन्ति
न किमपि सद् वस्तु इच्छेत्।
34:11 हे बालकाः, आगच्छन्तु, मम वचनं शृणुत, अहं युष्मान् भयं शिक्षयिष्यामि
विधाता।
34:12 कः मनुष्यः यः जीवनं इच्छति, बहुदिनानि प्रेम्णा च पश्यति, यथा सः पश्यतु
शोभन?
34:13 जिह्वां दुष्टात्, अधरं च भ्रमात् रक्षतु।
34:14 दुष्टात् विरह्य भद्रं कुरु; शान्तिं अन्वेष्यताम्, तस्य अनुसरणं च कुरुत।
34:15 परमेश् वरस्य नेत्राणि धार्मिकेषु स्तः, तस्य कर्णाः च उद्घाटिताः सन्ति
तेषां क्रन्दनम्।
34:16 परमेश् वरस् य मुखं दुष्कृतानां विरुद्धं वर्तते, यत् तेषां च्छेदनं करोति
तेषां स्मरणं पृथिव्याः।
34:17 धर्मिणः आक्रोशन्ति, परमेश् वरः शृणोति, सर्वेभ्यः तान् मोचयति च
तेषां क्लेशाः।
34:18 भग्नहृदयानां समीपे परमेश्वरः अस्ति। तथा तादृशान् तारयति
यथा पश्चात्तापात्मना।
34:19 धर्मिणां दुःखानि बहवः सन्ति, किन्तु परमेश्वरः तं मोचयति
तेभ्यः सर्वेभ्यः बहिः।
34:20 सः सर्वाणि अस्थीनि रक्षति, तेषु एकमपि न भग्नम्।
34:21 दुष्टान् दुष्टान् हन्ति, ये च धार्मिकान् द्वेष्टि ते भविष्यन्ति
निर्जन ।
34:22 परमेश्वरः स्वदासानाम् आत्मानं मोचयति, विश्वासिनां कश्चन अपि न
तस्मिन् निर्जनं भविष्यति।