स्तोत्रम्
33:1 हे धर्मिणः, भगवता आनन्दयन्तु, यतः स्तुतिः सुन्दरः अस्ति
ऊर्ध्वम् ।
33:2 वीणाभिः परमेश्वरस्य स्तुतिं कुरुत, तस्मै स्तोत्रेण, अनेन च गायन्तु
दशतारस्य यन्त्रम् ।
33:3 तस्मै नूतनं गीतं गायन्तु; उच्चैः शब्देन कुशलतया क्रीडन्तु।
33:4 यतः भगवतः वचनं सम्यक् अस्ति; तस्य च सर्वाणि कार्याणि सत्येन क्रियन्ते।
33:5 सः धर्मं न्यायं च प्रेम करोति, पृथिवी सद्भावेन परिपूर्णा अस्ति
भगवतः।
33:6 भगवतः वचनेन स्वर्गाः निर्मिताः; तेषां च सर्वेषां गणः
मुखस्य निःश्वासेन ।
33:7 समुद्रजलं राशौ सङ्गृह्णाति, स...
भण्डारगृहेषु गभीरता ।
33:8 सर्वा पृथिवी भगवतः भयं कुर्वन्तु, सर्वे जगतः निवासिनः
तस्य विस्मयेन तिष्ठन्तु।
33:9 यतः सः उक्तवान्, तत् च अभवत्; सः आज्ञापितवान्, तत् च दृढतया स्थितम्।
33:10 परमेश् वरः अन्यजातीयानां परामर्शं निरर्थकं करोति, सः जनान् करोति
निष्प्रभावस्य जनानां यन्त्राणि।
33:11 भगवतः परामर्शः सदा तिष्ठति, तस्य हृदयस्य विचाराः
सर्वाणि पुस्तिकानि।
33:12 धन्यं तत् राष्ट्रं यस्य परमेश्वरः परमेश् वरः अस्ति; ये च जनाः तस्य सन्ति
स्वस्य उत्तराधिकाराय चयनितः।
33:13 परमेश्वरः स्वर्गात् पश्यति; सः सर्वान् मनुष्यपुत्रान् पश्यति।
33:14 निवासस्थानात् सः सर्वान् निवासिनः पश्यति
पृथिवी ।
33:15 सः तेषां हृदयं समानरूपेण निर्माति; तेषां सर्वाणि कार्याणि मन्यते।
३३ - १६ - न कश्चित् राजा गणस्य बहुलतायाः उद्धारितः न पराक्रमी
बहुबलेन प्रदत्तः।
33:17 अश्वः अभयस्य कृते व्यर्थः, न च स्वेन कञ्चित् मोचयिष्यति
महत् बलम्।
33:18 पश्य, भगवतः दृष्टिः तस्माद्भयिषु, ये च
तस्य दयायाः आशा;
33:19 तेषां प्राणान् मृत्युतः मोचयितुं, दुर्भिक्षे च जीवितुं।
33:20 अस्माकं आत्मा परमेश्वरं प्रतीक्षते, सः अस्माकं साहाय्यं कवचं च अस्ति।
33:21 यतः अस्माकं हृदयं तस्मिन् आनन्दं प्राप्स्यति यतः वयं तस्य पवित्रे विश्वासं कृतवन्तः
नामः।
33:22 यथा वयं त्वयि आशास्महे तथा तव दया अस्माकं उपरि भवतु।