स्तोत्रम्
32:1 धन्यः यः क्षमितः व्यतिक्रमः यस्य पापः आवृतः।
32:2 धन्यः स मनुष्यः यस्य परमेश् वरः अधर्मं न गणयति, तस्य च
यस्य आत्मा नास्ति कपटः।
३२:३ यदा अहं मौनं कृतवान् तदा मम अस्थयः मम गर्जनेन सर्वं दिवसं वृद्धाः अभवन्
दीर्घम्u200c।
32:4 दिवारात्रौ हि तव हस्तः मयि गुरुः आसीत्, मम आर्द्रता परिणता
ग्रीष्मकालस्य अनावृष्टिः । सेलाः ।
32:5 अहं त्वां प्रति मम पापं स्वीकृतवान्, मम अधर्मं च न निगूढम्। अहम्u200c
उवाच, अहं परमेश् वरस् य समक्षं मम अपराधान् ज्ञापयिष्यामि। त्वं च क्षमसि
मम पापस्य अधर्मः। सेलाः ।
32:6 एतत् हि कश्चित् ईश्वरभक्तः त्वां प्रार्थयिष्यति यस्मिन् काले
त्वं लभ्यते, ध्रुवं ते महाजलजलप्लावनेषु भविष्यन्ति
तस्य समीपं न आगच्छन्तु।
३२:७ त्वं मम निगूढस्थानम् असि; त्वं मां क्लेशात् रक्षिष्यसि; त्वं
मोक्षगीतैः मां परिवेष्टयिष्यति। सेलाः ।
32:8 अहं त्वां उपदिशिष्यामि, भवतः मार्गे उपदिशिष्यामि च
मम नेत्रेण त्वां मार्गदर्शनं करिष्यति।
32:9 अश्व इव वा खच्चर इव वा मा भूत्, यस्य बुद्धिः नास्ति।
यस्य मुखं कटकेन लङ्घनेन च धारयितव्यं, मा भूत् ते समीपं न आगच्छन्ति
त्वां प्रति।
32:10 दुष्टानां बहूनि दुःखानि भविष्यन्ति, किन्तु यः परमेश्वरे विश्वासं करोति।
दया तं परिवेष्टयिष्यति।
32:11 हे धर्मिणः हे परमेश् वरेण प्रसन्नाः भवन्तु, आनन्देन च उद्घोषयन्तु, सर्वे
यूयं ऋजुहृदयाः।