स्तोत्रम्
31:1 हे भगवन् त्वयि विश्वासं करोमि; अहं कदापि लज्जां न करोतु: मां मोचयतु
तव धर्मे।
31:2 कर्णं मम समक्षं प्रणमय; शीघ्रं मां मोचय त्वं मम बलवान् शिला भव,
मां तारयितुं रक्षागृहस्य कृते।
31:3 त्वं हि मम शिला मम दुर्गः च असि; अतः तव नाम्नः कृते सीसः कुरु
मां, मार्गदर्शनं च कुर्वन्तु।
31:4 तेषां मम कृते यत् जालं गुप्तरूपेण स्थापितं तस्मात् मां बहिः आकर्षय, यतः त्वं असि
मम बलम्।
31:5 अहं तव हस्ते मम आत्मानं समर्पयामि, त्वया मां मोचितवान् हे परमेश् वर
सत्यं।
31:6 अहं तान् द्वेष्टि ये अनृतं व्यर्थं मन्यन्ते, किन्तु अहं परमेश्वरे विश्वासं करोमि।
31:7 अहं तव दयायाः कृते प्रसन्नः भविष्यामि, हर्षयिष्यामि च, यतः त्वया मम विचारः कृतः
समस्या; त्वं मम आत्मानं विपत्तौ ज्ञातवान्;
31:8 न च मां शत्रुहस्ते निरुद्धवान्, त्वया मम...
विशाले कक्षे पादाः ।
31:9 दयां कुरु मयि भगवन्, यतः अहं विपत्तौ अस्मि, मम नेत्रं नष्टम् अस्ति
शोकेन आम् मम आत्मा मम उदरं च।
31:10 मम जीवनं शोकेन, मम वर्षाणि च निःश्वसने व्यतीतानि, मम बलम्
मम अधर्मात् विफलं भवति, मम अस्थीनि च क्षीणाः भवन्ति।
31:11 अहं सर्वेषु शत्रुषु निन्दितः आसम्, विशेषतः मम
प्रतिवेशिनः, मम परिचितस्य च भयम्, ये मां दृष्टवन्तः
विना मम पलायितः।
31:12 अहं मृतः इव विस्मृतः अस्मि अहं भग्नपात्रवत्।
31:13 अनेकेषां निन्दां मया श्रुतम्, तेषां तु सर्वतः भयम् आसीत्
मम विरुद्धं मिलित्वा परामर्शं कृतवन्तः, ते मम प्राणान् हर्तुं कल्पितवन्तः।
31:14 किन्तु अहं त्वयि विश्वासं कृतवान्, हे भगवन्, अहं अवदम्, त्वं मम परमेश्वरः असि।
31:15 मम कालः तव हस्ते अस्ति, मम शत्रुहस्तात् मां मोचय, च...
ये मां पीडयन्ति तेभ्यः।
31:16 भृत्यस्य उपरि मुखं प्रकाशय, तव दयायाः कृते मां त्राहि।
31:17 मा लज्जास्मि भगवन्; यतः मया त्वां आहूता: अस्तु
दुष्टाः लज्जिताः भवन्तु, ते चितायां मौनं कुर्वन्तु।
31:18 मृषाधराः अधराः मौनं कुर्वन्तु; ये दुःखदं वदन्ति
गर्वेण तिरस्कृततया च धर्मात्मनाम् |
31:19 अहो कियत् महत् तव सद्भावः यत् त्वया भयभीतानां कृते निक्षिप्तम्
त्वां; यत् त्वया विश्वासिनां कृते कृतं यत् तेभ्यः पूर्वं
मनुष्यपुत्राः !
31:20 त्वं तान् गोपयिष्यसि तव सन्निधौ रहस्ये अभिमानात्
man: त्वं तान् गुप्तरूपेण मण्डपे रक्षिष्यसि कलहात्
जिह्वाः ।
31:21 धन्यः परमेश् वरः यतः सः मयि स्वस्य अद्भुतं कृपां क
दृढं नगरम् ।
31:22 अहं त्वरया अवदम्, अहं तव दृष्टेः पुरतः विच्छिन्नः अस्मि।
तथापि त्वं मम क्रन्दनसमये मम याचनानां वाणीं श्रुतवान्
त्वां प्रति।
31:23 हे सर्वे तस्य पवित्राः परमेश्वरं प्रेम कुर्वन्तु, यतः परमेश् वरः रक्षति
विश्वास्यः, अभिमानी कर्तुः च बहुधा फलं ददाति।
31:24 साहसं कुरुत, सः युष्माकं हृदयं दृढं करिष्यति, ये सर्वे आशां कुर्वन्ति
प्रभुनाम्।