स्तोत्रम्
30:1 अहं त्वां प्रशंसयिष्यामि, हे भगवन्; त्वया मां उत्थापितः, न च निर्मितः
मम शत्रवः मयि आनन्दयितुं।
30:2 हे मम परमेश्वर, अहं त्वां क्रन्दितवान्, त्वया मां स्वस्थः कृतः।
30:3 हे भगवन् त्वं मम आत्मानं चिताद् उत्थापितवान्, त्वं मां रक्षसि
जीवति, यत् अहं गर्तम् अवतरितुं न अर्हति।
30:4 हे तस्य पवित्राः, भगवतः कृते गायन्तु, धन्यवादं च ददतु
तस्य पवित्रतायाः स्मरणम्।
30:5 यतः तस्य क्रोधः क्षणमात्रं स्थास्यति; तस्य पक्षे जीवनम् अस्ति: रोदनं भवतु
एकरात्रं यावत् सहेत, किन्तु प्रातःकाले आनन्दः आगच्छति।
30:6 मम च समृद्धौ अहं अवदम् अहं कदापि न चलिष्यामि।
30:7 भगवन्, त्वं तव अनुग्रहेण मम पर्वतं दृढं कृतवान्, त्वं
तव मुखं गोपितवान्, अहं च व्याकुलः अभवम्।
30:8 अहं त्वां प्रार्थितवान् हे भगवन्; अहं च परमेश् वराय प्रार्थितवान्।
30:9 यदा अहं गर्तं गच्छामि तदा मम रक्ते किं लाभः? किं स्यात्
रजः स्तुति? किं तव सत्यं वक्ष्यति?
30:10 हे भगवन् शृणु, मयि दयां कुरु, भगवन्, त्वं मम सहायकः भव।
30:11 त्वं मम शोकं नृत्यरूपेण परिणमयसि, त्वं मम...
बोटवस्त्रं कृत्वा मां हर्षेण बन्धितवान्;
३०:१२ यथा मम महिमा त्वां स्तुतिं गायति, न तु मौनम्। ओ
हे मम परमेश्वर, अहं त्वां नित्यं धन्यवादं दास्यामि।