स्तोत्रम्
29:1 हे महाबलाः, भगवते ददातु, भगवते महिमा, बलं च ददातु।
29:2 भगवतः तस्य नामस्य योग्यं महिमा ददातु। भगवन्तं भजन्तु इति
पवित्रतायाः सौन्दर्यम् ।
29:3 परमेश् वरस् य वाणी जलेषु वर्तते, महिमापूर्णः परमेश् वरः गर्जति।
परमेश् वरः बहून् जलान् उपरि वर्तते।
29:4 परमेश् वरस् य वाणी प्रबलः अस्ति; भगवतः वाणी पूर्णा अस्ति
महिमा ।
29:5 परमेश्वरस्य वाणी देवदारवृक्षान् भङ्क्ते। आम्, परमेश् वरः भङ्क्ते
लेबनानस्य देवदाराः ।
29:6 सः तान् अपि वत्सवत् कूर्दनं करोति; लेबनानः सिरियन् च युवा इव
एकशृङ्गः ।
29:7 भगवतः वाणी अग्निज्वालाः विभजति।
29:8 परमेश् वरस् य वाणी प्रान्तरं कम्पयति; प्रभुः कम्पयति
कादेशस्य प्रान्तरे ।
29:9 परमेश् वरस् य वाणी पिशून् वत्सान् करोति, विविष्करोति च
वनानि, तस्य मन्दिरे च प्रत्येकं स्वमहिमाम् वदति।
29:10 परमेश् वरः जलप्रलयस्य उपरि उपविशति; आम्, परमेश् वरः सदा राजा उपविशति।
29:11 परमेश्वरः स्वप्रजाय बलं दास्यति; प्रभुः तस्य आशीर्वादं दास्यति
शान्तियुक्ताः जनाः।