स्तोत्रम्
28:1 हे मम शिला परमेश् वरः, अहं त्वां क्रन्दिष्यामि। मा तूष्णीं मम, मा भूत्, यदि त्वं
तूष्णीं मम, अहं गर्ते अवतरन्तः इव भवेयम्।
28:2 यदा अहं त्वां क्रन्दयामि, यदा अहं उत्थापयामि तदा मम याचनां वाणीं शृणु
मम हस्ताः तव पवित्रं वचनं प्रति।
28:3 दुष्टैः सह अधर्मकर्मिभिः सह मा मां दूरं कुरु।
ये प्रतिवेशिनः शान्तिं वदन्ति, किन्तु तेषां हृदये दुष्टता वर्तते।
28:4 तेषां कर्मणानुसारं दुष्कृत्यनुसारं च
तेषां प्रयत्नाः - हस्तकार्यस्य अनन्तरं तान् ददातु; प्रतिपादयति इति
तेषां मरुभूमिः।
28:5 यतः ते भगवतः कार्याणि तस्य कार्याणि च न मन्यन्ते
हस्तान्, सः तान् नाशयिष्यति, न तु तान् निर्मास्यति।
28:6 धन्यः प्रभुः यतः सः मम वाणीं श्रुतवान्
याचना।
28:7 परमेश् वरः मम बलं कवचम् च अस्ति; मम हृदयं तस्मिन् विश्वसिति स्म, अहं च अस्मि
साहाय्यं कृतवान्, अतः मम हृदयं बहु आनन्दयति; मम गीतेन च अहं करिष्यामि
तं स्तुवन्तु।
28:8 परमेश् वरः तेषां बलः, सः च तस्य त्राणबलम्
अभिषिक्तः ।
28:9 स्वजनं त्राहि, स्वस्य उत्तराधिकारं च आशीर्वादय, तान् अपि पोषय, उत्थापय च
तान् सदा यावत् उपरि।