स्तोत्रम्
27:1 परमेश् वरः मम प्रकाशः मम मोक्षः च अस्ति; कस्मात् भयं करिष्यामि? प्रभुः अस्ति
मम जीवनस्य बलम्; कस्मात् अहं भीतः भविष्यामि?
27:2 यदा दुष्टाः मम शत्रवः मम शत्रवः अपि मम भक्षणार्थम् आगतवन्तः
मम मांसं, ते स्तब्धाः पतिताः च।
27:3 यद्यपि मम विरुद्धं गणः शिबिरं स्थापयति तथापि मम हृदयं न बिभेत् तथापि
युद्धं मयि उत्पद्येत, अस्मिन् अहं विश्वसिमि।
27:4 मया भगवतः एकं वस्तु इष्टं यत् अहं अन्वेषयिष्यामि। यथा अहम्
मम जीवनपर्यन्तं भगवतः गृहे निवसन् पश्यतु
भगवतः सौन्दर्यं तस्य मन्दिरे जिज्ञासितुं च।
27:5 विपत्तौ हि मां स्वमण्डपे निगूहति
सः मां स्वस्य निवासस्थानस्य रहस्यं गोपयिष्यति; सः मां क.उपरि स्थापयिष्यति
चट्टानं।
27:6 अधुना मम शिरः मम परितः मम शत्रुभ्यः उपरि उन्नतं भविष्यति।
अतः अहं तस्य निवासस्थाने आनन्दस्य बलिदानं करिष्यामि; अहं गायिष्यामि, २.
आम्, अहं परमेश् वरस् य स्तुतिं गायिष्यामि।
27:7 शृणु भगवन् यदा अहं स्वरेण क्रन्दयामि, मयि अपि दयां कुरु,...
मम उत्तरं ददातु।
27:8 यदा त्वं उक्तवान्, यूयं मम मुखं अन्वेष्यताम्; मम हृदयं त्वां उक्तवान्, तव मुखम्।
प्रभो, अहं अन्वेषयिष्यामि।
27:9 मम दूरं मुखं मा गोपय; क्रोधेन तव सेवकं मा न्यस्य, त्वं
मम साहाय्यं जातम्; मा मां त्यज, मा मां त्यज मम देव
मोक्षः ।
27:10 यदा मम पिता मम माता च मां त्यजन्ति तदा परमेश्वरः मां गृह्णीयात्।
27:11 हे भगवन् स्वमार्गं मां शिक्षय, मम कारणात् मां च समतलमार्गे नयतु
शत्रून् ।
27:12 मम शत्रुणां इच्छां मा मां प्रयच्छ, मिथ्यासाक्षिणां कृते
मम विरुद्धं उत्थिताः, क्रूरतां निःश्वसन्ति च तादृशाः।
27:13 अहं मूर्च्छितः आसम्, यावत् अहं भगवतः सद्भावं द्रष्टुं न विश्वसितवान्
जीवानां भूमिः ।
27:14 प्रभुं प्रतीक्षस्व, साहसं कुरु, सः भवतः बलं दास्यति
हृदयम्: प्रतीक्षस्व, अहं वदामि, परमेश् वरम्।