स्तोत्रम्
26:1 हे भगवन् मम न्यायं कुरु; यतः अहं मम अखण्डतायां चरितवान्, अहं विश्वासं कृतवान्
परमेश् वरे अपि; अतः अहं न स्खलिष्यामि।
26:2 हे भगवन् मां परीक्ष्य परीक्ष्य मां; मम लज्जां मम हृदयं च प्रयतस्व।
26:3 यतः तव दया मम दृष्टेः पुरतः अस्ति, अहं च तव अनुसरणं कृतवान्
सत्यं।
26:4 अहं व्यर्थैः सह न उपविष्टः, न च व्यङ्ग्यैः सह प्रविशति।
26:5 अहं दुष्टानां सङ्घं द्वेष्टि; न च सह उपविशति
दुष्ट।
26:6 अहं निर्दोषतायां हस्तौ प्रक्षालिष्यामि तथा च तव वेदीं परिवेष्टयिष्यामि हे
विधाता:
26:7 यत् अहं धन्यवादस्य स्वरेण प्रकाशयामि, भवतः सर्वेषां विषये च कथयामि
अद्भुतानि कार्याणि।
26:8 भगवन्, अहं तव गृहस्य निवासस्थानं, यत्र च...
तव मानः निवसति।
26:9 मम प्राणान् पापैः सह मा सङ्गृह्य, न च मम प्राणान् रक्तैः सह।
26:10 येषां हस्ते दुष्टता वर्तते, तेषां दक्षिणहस्तः घूसपूर्णः।
26:11 अहं तु मम अखण्डतायां चरिष्यामि, मां मोचय दयालुः च भव
मम कृते।
26:12 मम पादः समस्थाने तिष्ठति, सङ्घेषु अहं आशीर्वादं दास्यामि
विधाता।