स्तोत्रम्
25:1 त्वां प्रति भगवन् आत्मानं उत्थापयामि।
25:2 हे मम देव, अहं त्वां विश्वसामि, मा लज्जाम्, मा मम शत्रवः
मयि विजयं कुरुत।
25:3 आम्, ये त्वां प्रतीक्षन्ते ते कश्चित् लज्जितः न भवतु, ये
अनिमित्तं अतिक्रमणं कुरुत।
25:4 हे भगवन् स्वमार्गान् दर्शयतु; तव मार्गान् मां शिक्षय।
25:5 मां स्वसत्येन नेतु, मां च शिक्षय, यतः त्वं मम परमेश्वरः असि
मोक्षः; त्वयि अहं सर्वं दिवसं प्रतीक्षामि।
25:6 हे भगवन्, तव दयानां, तव प्रेमानुग्रहाणां च स्मरणं कुरु; ते हि
पुरातनस्य नित्यं भवन्ति।
25:7 मम यौवनस्य पापं न च मम अपराधान् न स्मर्यताम्
तव दया मां तव सद्भावाय स्मरसि भगवन्।
25:8 सत्, ऋजुः च परमेश् वरः अस्ति, अतः सः पापिनः उपदिशेत्
वीथी।
25:9 सः नम्रान् न्याये मार्गदर्शनं करिष्यति, नम्रान् च स्वमार्गं उपदिशति।
25:10 भगवतः सर्वे मार्गाः दया सत्यं च तेषां पालकानां कृते
सन्धिः तस्य साक्ष्यं च।
25:11 हे भगवन् तव नाम्ना मम अधर्मं क्षमस्व। महत् हि ।
25:12 कः मनुष्यः यः परमेश् वरभयम् करोति? तं यथा, तथैव उपदिशेत्
सः चिनोति।
25:13 तस्य आत्मा आरामेन वसति; तस्य बीजं च पृथिवीं उत्तराधिकारं प्राप्स्यति।
25:14 भगवतः रहस्यं तद्भयिभिः सह अस्ति। तानि च दर्शयिष्यति
तस्य सन्धिः ।
25:15 मम नेत्राणि नित्यं परमेश्वरं प्रति सन्ति; यतः सः मम पादौ उद्धृत्य स्थापयिष्यति।”
जालम् ।
25:16 त्वां मम समीपं गत्वा मयि दयां कुरु; अहं हि निर्जनः अस्मि तथा च
पीडितः ।
25:17 मम हृदयस्य क्लेशाः वर्धन्ते हे त्वं मां मम बहिः आनय
दुःखानि ।
25:18 मम दुःखं मम दुःखं च पश्यतु; मम सर्वाणि पापानि क्षमस्व।
25:19 मम शत्रून् विचारयतु; ते हि बहवः सन्ति; ते च मां क्रूरेण द्वेष्टि
द्वेषः ।
25:20 हे मम आत्मानं पाहि मां मोचतु, अहं मा लज्जितः भवेयम्; अहं हि मम...
त्वयि विश्वासं कुरु ।
25:21 अखण्डता ऋजुता च मां रक्षतु; अहं हि त्वां प्रतीक्षामि।
25:22 हे परमेश्वर, इस्राएलं तस्य सर्वेभ्यः क्लेशेभ्यः मोचय।