स्तोत्रम्
24:1 पृथिवी भगवतः अस्ति, तस्याः पूर्णता च। जगत्, ते च
यत् तत्र निवसन्ति।
24:2 सः हि समुद्रेषु स्थापितवान्, समुद्रेषु च स्थापितवान्
प्लवते ।
24:3 को भगवतः पर्वतमारोहयिष्यति? तस्य वा स्थास्यति
तीर्थस्थानम्?
24:4 यस्य शुद्धहस्तः शुद्धहृदयश्च अस्ति; यः स्वस्य न उत्थापितवान्
व्यर्थं प्रति आत्मा, न च वञ्चना शपथः।
24:5 सः भगवतः आशीर्वादं प्राप्स्यति, धर्मं च
तस्य मोक्षस्य ईश्वरः।
२४:६ एषा एव जनः तम् अन्वेषकानाम्, ये तव मुखं अन्वेषयन्ति, हे
याकूब। सेलाः ।
24:7 हे द्वारे, शिरः उत्थापयन्तु; हे अनन्तद्वाराणि, उत्थापिताः भवन्तु;
महिमा राजा च प्रविशति।
२४:८ कः अयं महिमाराजा । बलवान् पराक्रमी परमेश् वरः पराक्रमी परमेश् वरः
युद्धे ।
24:9 हे द्वारे, शिरः उत्थापयन्तु; हे अनन्तद्वाराणि, तान् अपि उत्थापयन्तु;
महिमा राजा च प्रविशति।
२४ - १० कः अयं महिमा राजा । गणपतेः स वै महिमाराजा।
सेलाः ।