स्तोत्रम्
23:1 परमेश् वरः मम गोपालकः अस्ति; अहं न अभावं करिष्यामि।
23:2 सः मां हरितचरणेषु शयनं करोति, सः मां पार्श्वे नयति
निश्चलं जलम्।
23:3 सः मम आत्मानं पुनः स्थापयति, सः मां धर्ममार्गेषु नयति यतः
तस्य नामस्य कृते।
23:4 आम्, यद्यपि अहं मृत्युछायाद्रोणीं गच्छामि तथापि अहं करिष्यामि
अशुभं मा भयं कुरु, यतः त्वं मया सह असि; तव दण्डं दण्डं च ते सान्त्वयन्ति
अहम्u200c।
23:5 त्वं मम पुरतः मम शत्रुसन्निधौ मेजं सज्जीकरोषि त्वं
मम शिरसि तैलेन अभिषेकं कुरु; मम चषकः धावति।
23:6 अवश्यं मम जीवनपर्यन्तं सद्भावः दया च मम अनुसरणं करिष्यति, अहं च
सदा परमेश् वरस् य गृहे निवसति।