स्तोत्रम्
22:1 मम देव, मम देव, किमर्थं मां त्यक्तवान्? किमर्थं त्वं तावत् दूरम् असि
साहाय्यं कुर्वन् मम गर्जनावचनात् च?
22:2 हे मम देव, अहं दिवा रोदिमि, किन्तु त्वं न शृणोषि; रात्रौ च
ऋतुः, न च मौनम्।
22:3 त्वं तु पवित्रः असि, हे इस्राएलस्य स्तुतिषु निवसन्।
22:4 अस्माकं पितरः त्वां विश्वसितवन्तः, ते विश्वासं कृतवन्तः, त्वया च तान् मोचितवान्।
22:5 ते त्वां क्रन्दन्ति स्म, मुक्ताः च अभवन्, ते त्वां विश्वसित्वा आसन्
न भ्रान्ता ।
22:6 अहं तु कृमिः, न मनुष्यः; मनुष्याणां निन्दनं, अवहेलितं च
जनाः।
22:7 ये मां पश्यन्ति ते सर्वे मां निन्दितुं हसन्ति, ते अधरं बहिः विदारयन्ति, ते
शिरः कम्पयतु इति वदन् ।
22:8 सः तं मोचयिष्यामि इति परमेश्वरे विश्वासं कृतवान्, सः तं मोचतु।
तं दृष्ट्वा प्रहृष्टः।
22:9 किन्तु त्वं मां गर्भात् बहिः निष्कासितवान्, त्वया मां आशां कृतवान्
यदा अहं मातुः स्तनयोः उपरि आसम्।
22:10 अहं गर्भात् त्वयि क्षिप्तः, त्वं मम मातुः परमेश्वरः असि
उदर।
22:11 मम दूरं मा भव; क्लेशः हि समीपम् अस्ति; न हि कश्चित् साहाय्यं कर्तुं शक्नोति।
22:12 बहवः वृषभाः मां परितः कृतवन्तः, बाशानस्य बलवन्तः वृषभाः मां व्याप्तवन्तः
वृत्त।
22:13 ते मुखेन मां विवृजन्ति स्म, यथा कूपः, गर्जन् सिंहः च।
22:14 अहं जलवत् पातितः अस्मि, मम सर्वाणि अस्थयः सन्धितः बहिः सन्ति, मम हृदयम्
मोमवत् भवति; मम आन्तरमध्ये द्रवति।
22:15 मम बलं कुम्भखण्डवत् शुष्कं भवति; मम जिह्वा मम सह लसति
जबड़ा; त्वं च मां मृत्योः रजसा नीतवान्।
22:16 श्वाः हि मां परिवेष्टवन्तः दुष्टानां सभा मां निवृतवन्तः।
ते मम हस्तौ मम पादौ च विदारितवन्तः।
22:17 मम सर्वाणि अस्थीनि वदामि ते मां पश्यन्ति प्रेक्षन्ते च।
22:18 ते मम वस्त्राणि तेषु विभजन्ति, मम वेषेषु च चिट्ठीम् अकुर्वन्ति।
22:19 किन्तु त्वं मम दूरं मा भव, हे भगवन्, हे मम बल, त्वं साहाय्यं कर्तुं त्वरितम्
अहम्u200c।
22:20 मम आत्मानं खड्गात् मोचय; श्वशक्त्या मम प्रियः।
22:21 सिंहस्य मुखात् मां त्राहि, यतः त्वं मां शृङ्गाभ्यां श्रुतवान्
एकशृङ्गाः ।
22:22 अहं तव नाम मम भ्रातृभ्यः वक्ष्यामि
सङ्घः अहं त्वां स्तुविष्यामि।
22:23 यूयं भगवतः भयभीताः, तस्य स्तुतिं कुरुत। यूयं याकूबस्य वंशजाः सर्वे महिमां कुरुत
तस्य; यूयं सर्वे इस्राएलस्य वंशजाः, तस्मात् भयं कुरुत।
22:24 यतः सः पीडितानां दुःखं न अवहेलितवान्, न च घृणां कृतवान्।
न च तेन मुखं निगूढम्; किन्तु यदा सः तं क्रन्दितवान् तदा सः
श्रुत।
22:25 मम स्तुतिः भविष्यति महासङ्घे अहं व्रतं दास्यामि
ये तस्मात् भयभीताः सन्ति तेषां पुरतः।
22:26 नम्राः खादिष्यन्ति तृप्ताः च भविष्यन्ति, ते भगवतः स्तुवन्ति यत्...
तं अन्वेषय, तव हृदयं नित्यं जीविष्यति।
22:27 जगतः सर्वे अन्ताः स्मर्यन्ते, परमेश्वरं प्रति प्रत्यागमिष्यन्ति, सर्वे च
राष्ट्रजातयः तव पुरतः भजिष्यन्ति।
22:28 यतः राज्यं परमेश् वरस् य एव, सः च राष्ट्रेषु राज्यपालः अस्ति।
22:29 पृथिव्यां ये स्थूलाः सन्ति ते सर्वे खादिष्यन्ति भजिष्यन्ति च, ये गच्छन्ति ते सर्वे
तस्य पुरतः रजः यावत् नमति, कश्चित् स्वस्य जीवितुं न शक्नोति
आत्मा।
22:30 बीजं तस्य सेवां करिष्यति; तस्य गणना भगवते क
पीढ़ी।
22:31 ते आगत्य तस्य धर्मं प्रजां प्रति वक्ष्यन्ति यत्
जायते, तेन एतत् कृतम् इति।