स्तोत्रम्
21:1 राजा तव बलेन आनन्दं प्राप्स्यति, हे भगवन्; तव मोक्षे च कथं
सः महतीं आनन्दं प्राप्स्यति!
21:2 त्वया तस्मै तस्य हृदयस्य कामना दत्ता, न च निवारितः
तस्य अधरस्य अनुरोधः। सेलाः ।
21:3 त्वं हि सद्भावेन तं निवारयसि, त्वं क
तस्य शिरसि शुद्धसुवर्णस्य मुकुटम्।
21:4 सः त्वां प्राणं याचितवान्, त्वं च तस्मै दत्तवान्, दीर्घकालं यावत्
नित्यं नित्यं ।
21:5 तव मोक्षे तस्य महिमा महती अस्ति, त्वया मानं महिमा च स्थापितं
तस्य उपरि ।
21:6 त्वया तं अनन्तकालं यावत् धन्यः कृतः, त्वया तं कृतवान्
तव मुखेन अतिप्रसन्नः।
21:7 यतः राजा परमेश् वरं परमेश् वरस् य दयायाः कारणात् च विश् वासं करोति
उच्चैः सः न चलितः भविष्यति।
21:8 तव हस्तः सर्वान् शत्रून् ज्ञास्यति, तव दक्षिणहस्तः ज्ञास्यति
बहिः ये त्वां द्वेष्टि।
21:9 त्वं तान् क्रोधकाले अग्निमण्डपवत् करिष्यसि: the
परमेश् वरः तान् क्रोधेन ग्रसिष् यति, अग्निः च तान् भक्षयिष्यति।
21:10 तेषां फलं त्वं पृथिव्याः, तेषां बीजं च मध्यतः नाशयसि
मनुष्याणां सन्तानाः।
21:11 ते हि त्वां प्रति दुष्टं अभिलषन्ति स्म, ते दुष्टं युक्तिं कल्पयन्ति स्म।
यत् ते कर्तुं न शक्नुवन्ति।
21:12 अतः त्वं तान् पृष्ठतः करिष्यसि यदा त्वं करिष्यसि
तेषां मुखं प्रति तारेषु बाणान् सज्जीकरोतु।
21:13 त्वं भगवन् स्वशक्त्या उच्चैः भव, तथा वयं गास्यामः, स्तुविष्यामः च
तव शक्तिः।