स्तोत्रम्
20:1 परमेश् वरः त्वां क्लेशदिने शृणुत; याकूबस्य परमेश्वरस्य नाम
त्वां रक्षतु;
20:2 पवित्रस्थानात् त्वां साहाय्यं प्रेषय, सियोनतः च त्वां बलं कुरु;
20:3 भवतः सर्वाणि बलिदानानि स्मर्य, तव होमबलिदानं च गृहाण; सेलाः ।
20:4 त्वां स्वहृदयवत् प्रयच्छ, सर्वान् परामर्शान् च पूरय।
20:5 भवतः मोक्षे वयं हर्षयिष्यामः, अस्माकं परमेश्वरस्य नाम्ना च स्थापयिष्यामः
अस्माकं ध्वजान् उत्थापयतु, परमेश् वरः तव सर्वान् याचनान् पूर्णं कुरु।
20:6 अधुना अहं जानामि यत् परमेश् वरः स्वस्य अभिषिक्तं तारयति। सः तं स्वतः श्रोष्यति
पवित्रं स्वर्गं दक्षिणहस्तस्य त्राणबलेन।
20:7 केचन रथेषु विश्वासं कुर्वन्ति, केचन अश्वेषु, किन्तु वयं स्मरामः
अस्माकं परमेश्वरस्य परमेश् वरस् य नाम।
20:8 ते अवतारिताः पतिताः च, वयं तु उत्थिताः, ऋजुः च तिष्ठामः।
20:9 त्राहि भगवन्, वयं यदा आह्वानं कुर्मः तदा राजा अस्मान् शृणोतु।