स्तोत्रम्
19:1 स्वर्गाः परमेश्वरस्य महिमाम् उद्घोषयन्ति; आकाशं च तस्य दर्शयति
हस्तकर्म ।
19:2 दिने दिने वाक् वदति, रात्रौ रात्रौ ज्ञानं दर्शयति।
19:3 न वाक् न भाषा यत्र तेषां स्वरः न श्रूयते।
19:4 तेषां रेखा सर्व्वं पृथिव्यां बहिः गता, तेषां वचनं च अन्त्यपर्यन्तं
जगतः । तेषु सः सूर्यस्य कृते निवासस्थानं स्थापितवान्।
19:5 यः वरः स्वकक्षात् बहिः आगत्य यथा क
दौडं धावितुं बलवान् पुरुषः।
19:6 तस्य निर्गमनं स्वर्गान्तात्, तस्य परिक्रमणं च
तस्य अन्ताः: न च तस्य तापात् किमपि निगूढम्।
19:7 परमेश्वरस्य नियमः सिद्धः, आत्मानं परिवर्तयति, तस्य साक्ष्यम्
प्रभुः निश्चयः, सरलं बुद्धिमान् करोति।
19:8 परमेश्वरस्य नियमाः सम्यक् सन्ति, हृदयं आनन्दयन्ति, आज्ञा
भगवतः शुद्धः, नेत्रयोः बोधकः।
19:9 भगवतः भयं शुद्धं, अनन्तकालं यावत् स्थास्यति, न्यायाः
प्रभुः सर्वथा सत्याः धर्मिणः च सन्ति।
19:10 ते सुवर्णापेक्षया, आम्, बहुसुवर्णात्, मधुरतराः
मधुना मधुपङ्क्तौ च अपेक्षया अपि।
19:11 तव दासः तेषां कृते चेतयति, तेषां पालनं च अस्ति
महत् फलम्।
19:12 तस्य दोषान् कः अवगन्तुं शक्नोति ? गुप्तदोषेभ्यः मां शोधय।
19:13 तव सेवकं अपि दम्भपापात् निवारय; तेषां मा भवतु
मयि आधिपत्यं कुरुत, तदा अहं ऋजुः भविष्यामि, निर्दोषः भविष्यामि
महान् अतिक्रमणम् ।
19:14 मम मुखस्य वचनं मम हृदयस्य ध्यानं च ग्राह्यम् अस्तु
तव दृष्टौ हे भगवन्, मम बलं, मम मोक्षदाता च।