स्तोत्रम्
१८:१ अहं त्वां प्रभो, मम बलं प्रेम करिष्यामि।
18:2 परमेश् वरः मम शिला, मम दुर्गः, मम मोक्षदाता च अस्ति। मम देव, मम
बलं, यस्मिन् अहं विश्वसिष्यामि; मम बकलरं, मम शृङ्गं च
मोक्षः, मम उच्चगोपुरं च।
18:3 अहं प्रशंसनीयं भगवन्तं आह्वयिष्यामि, तथा अहं भविष्यामि
मम शत्रुभ्यः तारितः।
18:4 मृत्युदुःखाः मां परितः कृतवन्तः, अभक्तानाम् जलप्लावनाः मां कृतवन्तः
भीतः।
१८:५ नरकस्य दुःखाः मां परितः आवृतवन्तः मृत्युजालाः निवारिताः
अहम्u200c।
18:6 मम दुःखे अहं परमेश् वरम् आहूय मम परमेश्वरं आह्वयन् सः श्रुतवान्
मम वाणी तस्य मन्दिरात् बहिः मम आक्रोशः तस्य पुरतः आगतः
कर्णाः।
१८:७ ततः पृथिवी कम्पिता कम्पिता च; आधाराणि अपि पर्वतानाम्
चलन्ति कम्पिताः च, यतः सः क्रुद्धः आसीत्।
18:8 तस्य नासिकाभ्यां धूमः, मुखात् अग्निः च निर्गतवान्
भक्षिताः: अङ्गाराः तेन प्रज्वलिताः आसन्।
18:9 सः स्वर्गान् अपि प्रणिपत्य अवतरत्, तस्य अधः अन्धकारः आसीत्
पादौ।
18:10 सः करुबम् आरुह्य उड्डीयत, आम्, सः पक्षेषु उड्डीयत
पवनस्य ।
१८:११ सः तमः स्वस्य गुप्तस्थानं कृतवान्; तस्य परितः तस्य मण्डपः आसीत्
श्यामजलं स्थूलं च आकाशमेघाः |
१८:१२ तस्य पुरतः यत् तेजः आसीत् तत् दृष्ट्वा तस्य स्थूलाः मेघाः अश्मपाताः अभवन्
पाषाणाः अङ्गाराः च अग्निः।
18:13 परमेश् वरः अपि स्वर्गेषु गरजितवान्, परमेश् वरः च स्वरं दत्तवान्।
अश्मशिलाः अग्निनाङ्गाराः च।
18:14 आम्, सः स्वबाणान् प्रेषयित्वा तान् विकीर्णवान्; सः च बहिः विस्फोटितवान्
विद्युत्, तान् च विक्षिप्तवान्।
18:15 ततः जलस्य नालिकाः दृष्टाः, जगतः आधाराः च
तव भर्त्सने हे भगवन् तव निःश्वासस्य विस्फोटेन आविष्कृताः
नासिकाच्छिद्राणि ।
18:16 सः ऊर्ध्वतः प्रेषितवान्, सः मां गृहीतवान्, सः मां बहुजलेभ्यः बहिः आकर्षितवान्।
18:17 सः मां मम बलवत् शत्रुभ्यः, मां द्वेष्टिभ्यः च मोचितवान् यतः
ते मम कृते अतिबलवन्तः आसन्।
18:18 मम विपत्तिदिने ते मां निवारितवन्तः, किन्तु परमेश्वरः मम वासः आसीत्।
18:19 सः मां अपि विशालं स्थानं नीतवान्; सः मां मोचयत्, यतः सः
मयि प्रहृष्टः ।
18:20 मम धर्मानुसारं परमेश् वरः मां प्रतिफलितवान्; तदनुसारेण
मम हस्तशुद्धिः सः मां प्रतिकारं कृतवान्।
18:21 यतः अहं परमेश्वरस्य मार्गं पालितवान्, दुष्टतया न गतः
मम ईश्वरात्।
18:22 यतः तस्य सर्वे न्यायाः मम पुरतः आसन्, अहं तस्य न त्यक्तवान्
विधानं मम।
18:23 अहम् अपि तस्य पुरतः ऋजुः आसम्, अहं च मम अधर्मात् आत्मानं रक्षितवान्।
18:24 अतः परमेश् वरः मम धर्मानुसारं प्रतिकारं दत्तवान्।
यथा मम हस्तशुद्धिस्तस्य नेत्रयोः।
18:25 दयालुभिः सह त्वं दयालुः दर्शयिष्यसि; ऋजुपुरुषेण सह
त्वं ऋजुत्वं दर्शयिष्यसि;
18:26 शुद्धैः सह शुद्धं दर्शयिष्यसि; भ्रूभङ्गेन च त्वं
त्वं कुण्ठितं दर्शयिष्यसि।
18:27 त्वं हि दुःखितान् जनान् तारयिष्यसि; परन्तु उच्चदृश्यानि अधः आनयिष्यति।
18:28 त्वं हि मम दीपं प्रज्वालयिष्यसि, मम परमेश्वरः मम बोधयिष्यति
अन्धकारः ।
18:29 यतः त्वया अहं एकं दलं धावितवान्; मम ईश्वरेण च अहं उत्प्लुत्य गतः
a wall.
18:30 ईश्वरस्य मार्गः सिद्धः, परमेश्वरस्य वचनं परीक्षितम्, सः क
बकलर सर्वेषां ये तस्मिन् विश्वसन्ति।
18:31 यतः परमेश् वरः विहाय कोऽस्ति? अथवा अस्माकं परमेश्वरं विहाय को शिला?
18:32 ईश्वरः एव मां बलेन बन्धयति, मम मार्गं सिद्धं करोति।
18:33 सः मम पादौ पिगपदवत् कृत्वा मम उच्चस्थानेषु स्थापयति।
18:34 सः मम हस्तान् युद्धं शिक्षयति यथा मम हस्तेन इस्पातस्य धनुः भग्नः भवति
बाहू ।
18:35 त्वया अपि तव मोक्षस्य कवचम्, दक्षिणहस्तं च दत्तम्
मां धारयति, तव सौम्यता च मां महत् कृतवती।
१८ - ३६ - त्वया मम अधः पदानि वर्धितानि यत् मम पादौ न स्खलितौ ।
18:37 अहं शत्रून् अनुसृत्य तान् आक्रान्तवान्, अहं च न व्यावृत्तः
पुनः यावत् ते भक्षिताः न अभवन्।
18:38 मया तान् क्षतम् यत् ते उत्थितुं न शक्तवन्तः, ते पतिताः
मम पादयोः अधः।
18:39 त्वया हि मां बलेन युद्धाय बद्धः, त्वं वशीकृतवान्
मम अधः ये मम विरुद्धं उत्थिताः।
१८:४० त्वया अपि मम शत्रुणां कण्ठाः दत्ताः; यथा अहं नाशं करोमि
ये मां द्वेष्टि।
18:41 ते क्रन्दन्ति स्म, किन्तु तेषां त्राणकर्ता कोऽपि नासीत्
तान् न प्रत्युवाच।
18:42 तदा अहं तान् वायुना पुरतः रजः इव लघु ताडितवान् अहं तान् क्षिप्तवान्
वीथिषु मलवत् बहिः।
18:43 त्वया मां जनानां परिश्रमात् मोचितम्; त्वया च
मां विजातीयानां शिरः कृतवान्, ये जनाः मया न ज्ञाताः, ते करिष्यन्ति
मां सेवतु।
१८:४४ मम वचनं श्रुत्वा एव मां आज्ञापयिष्यन्ति परदेशिनः
मम अधीनतां कुरुत।
18:45 परदेशिनः क्षीणाः भविष्यन्ति, स्वसमीपस्थानात् च भीताः भविष्यन्ति।
18:46 परमेश् वरः जीवति; मम शिला च धन्यः भवतु; मम मोक्षस्य ईश्वरः च भवतु
उच्छ्रितः भवतु।
18:47 ईश्वरः एव मां प्रतिशोधं करोति, मम अधीनं जनान् वशयति च।
18:48 सः मां शत्रुभ्यः मोचयति, आम्, त्वं मां तेभ्यः उपरि उत्थापयसि
ये मम विरुद्धं उत्तिष्ठन्ति, त्वं मां हिंसकात् मोचितवान्।
18:49 अतः अहं त्वां धन्यवादं दास्यामि, हे भगवन्, अन्यजातीयेषु, तथा च
तव नाम्नः स्तुतिं गायतु।
18:50 सः स्वराजाय महत् मोक्षं ददाति; तस्य दयां च करोति
अभिषिक्तः, दाऊदस्य, तस्य वंशस्य च अनन्तकालं यावत्।