स्तोत्रम्
17:1 हे भगवन् अधिकारं शृणु, मम आह्वानं कुरु, मम प्रार्थनां श्रोतु।
यत् नकलीओष्ठात् न निर्गच्छति।
१७:२ मम वाक्यं तव सान्निध्यात् बहिः आगच्छतु; तव नेत्राणि पश्यन्तु
समानानि वस्तूनि ।
17:3 त्वया मम हृदयं परीक्षितम्; त्वं मां रात्रौ आगतः; त्वं
मां परीक्षितवान्, किमपि न प्राप्स्यति; मम मुखं भविष्यति इति मम उद्देश्यम्
न अतिक्रमणम् ।
17:4 मनुष्याणां कार्याणां विषये तव अधरवचनेन अहं मां रक्षितवान्
विनाशकस्य मार्गाः ।
17:5 मम गमनानि तव मार्गेषु धारय यथा मम पदानि न स्खलन्ति।
17:6 अहं त्वां आहूतवान्, यतः त्वं मां शृणोषि, हे देव, कर्णं प्रवणं कुरु
मम वचनं शृणुत।
17:7 अद्भुतं प्रेम्णः प्रदर्शय, हे भवतः अधिकारेण त्राता
ये त्वयि विश्वासं कुर्वन्ति, ये त्वयि विश्वासं कुर्वन्ति, तेषां समक्षं प्रयच्छतु
ते।
17:8 मां नेत्रसेबवत् पाहि, पक्षच्छायायां मां निगूहय।
१७:९ दुष्टेभ्यः मां पीडयन्तः, मम घातकशत्रुभ्यः, ये मां परिवेष्टयन्ति
विषये।
17:10 स्वमेदसा निहिताः मुखेन गर्वेण वदन्ति।
17:11 ते अस्मान् अस्माकं पदानि परिवेष्टितवन्तः, ते प्रणमन्तः नेत्राणि स्थापितवन्तः
पृथिव्यां अधः;
१७ - १२ यथा सिंहः स्वशिकारलोलुब्धः सिंहः इव च
गुप्तस्थानेषु प्रच्छन्नः ।
17:13 उत्तिष्ठ, हे भगवन्, तं निराशं कुरु, तं निक्षिप्य, मम आत्मानं मोचय च
दुष्टः, यः तव खड्गः अस्ति।
17:14 ये मनुष्याः तव हस्ताः सन्ति, तेभ्यः प्रभो, जगतः मनुष्येभ्यः, येषां सन्ति
तेषां भागः अस्मिन् जीवने, यस्य च उदरं त्वं गुप्तेन पूरयसि
treasure: ते बालकैः पूर्णाः सन्ति, शेषं च स्वस्य
पदार्थः तेषां शिशुभ्यः।
17:15 अहं तु धर्मेण तव मुखं पश्यामि अहं भविष्यामि
तृप्तः, यदा अहं जागर्ति, तव उपमया।