स्तोत्रम्
16:1 हे देव, मां रक्ष, यतः अहं त्वयि विश्वासं करोमि।
16:2 हे मम आत्मा त्वं भगवन्तं उक्तवान्, त्वं मम प्रभुः, मम सद्भावः
न त्वां व्याप्नोति;
16:3 किन्तु पृथिव्यां ये सन्ताः सन्ति, तेभ्यः श्रेष्ठेभ्यः, येषु
मम सर्वं आनन्दः अस्ति।
16:4 तेषां दुःखानि बहुविधाः भविष्यन्ति ये अन्यदेवं शीघ्रं गच्छन्ति
रक्तार्पणं न दास्यामि, न च तेषां नामानि गृह्णामि
मम अधरम्।
16:5 मम उत्तराधिकारस्य मम चषकस्य च भागः परमेश्वरः अस्ति, त्वं
मम भाग्यं निर्वाहयति।
16:6 रेखाः मम प्रियस्थानेषु पतिताः; आम्, मम एकः उत्तमः अस्ति
परम्परा।
16:7 अहं परमेश् वरं आशीर्वादं ददामि यः मम उपदेशं दत्तवान्, मम बन्धुः अपि उपदिशति
रात्रिऋतुषु मां।
16:8 अहं परमेश्वरं सर्वदा मम पुरतः स्थापितवान् यतः सः मम दक्षिणे अस्ति, अहं
न चलिष्यते।
16:9 अतः मम हृदयं प्रसन्नं भवति, मम महिमा च आनन्दयति, मम मांसं अपि भविष्यति
आशायां विश्रामं कुर्वन्तु।
16:10 त्वं हि मम आत्मानं नरकं न त्यक्ष्यसि; न च त्वं तव दुःखं दास्यसि
भ्रष्टाचारं द्रष्टुं पवित्रम्।
16:11 त्वं मां जीवनमार्गं दर्शयिष्यसि, तव सान्निध्ये आनन्दस्य पूर्णता अस्ति;
तव दक्षिणहस्ते भोगाः नित्यं भवन्ति।