स्तोत्रम्
14:1 मूर्खः हृदये उक्तवान्, ईश्वरः नास्ति। ते भ्रष्टाः सन्ति, ते
घृणितकार्यं कृतवन्तः, न कश्चित् हितं करोति।
14:2 परमेश् वरः स् वर्गात् मनुजसन्तानान् अध् यक्षत् यम्
केचन आसन् ये अवगच्छन्ति स्म, ईश्वरं च अन्विषन्ति स्म।
14:3 ते सर्वे पार्श्वे गताः, सर्वे मिलित्वा मलिनाः भवन्ति, अस्ति
न कश्चित् हितं करोति, न, न एकः।
१४:४ किं सर्वेषां अधर्मकार्यकर्तृणां ज्ञानं नास्ति? ये मम जनान् यथा खादन्ति
ते रोटिकां खादन्ति, परमेश् वरं न आह्वयन्ति।
14:5 तत्र ते महता भयभीताः आसन्, यतः परमेश्वरः जनानां वंशेषु अस्ति
धर्मात्मा।
14:6 यूयं निर्धनानाम् उपदेशं लज्जितवन्तः यतः परमेश् वरः तस्य आश्रयः अस्ति।
14:7 अहो यदि इस्राएलस्य मोक्षः सियोनतः बहिः आगतः! यदा प्रभुः
स्वजनस्य बन्धनं पुनः आनयति, याकूबः आनन्दं प्राप्स्यति, च
इस्राएलः प्रसन्नः भविष्यति।