स्तोत्रम्
12:1 भगवन् साहाय्यं कुरु; यतः ईश्वरभक्तः पुरुषः निवर्तते; यतः विश्वासिनः अन्तरात् विफलाः भवन्ति
मनुष्याणां सन्तानाः।
12:2 ते प्रत्येकं स्वपरिजनेन सह व्यर्थं वदन्ति, चाटुकाराधरैः च...
द्विहृदयेन वदन्ति।
12:3 परमेश् वरः सर्वान् चाटुकाराधरान् वदन् जिह्वाम् च छिनत्ति
गर्विताः वस्तूनि : १.
12:4 ये उक्तवन्तः, अस्माकं जिह्वाया वयं विजयं प्राप्नुमः; अस्माकं अधरं स्वकीयं भवति:
कः अस्माकं प्रभुः ?
12:5 निर्धनानाम् अत्याचाराय, दीनानां निःश्वसनाय इदानीं अहं करिष्यामि
उत्तिष्ठत इति परमेश् वरः कथयति; अहं तं अभयं स्थापयिष्यामि यस्मात् फूत्कारं करोति
तस्य।
12:6 भगवतः वचनं शुद्धं वचनं यथा रजतं भट्ट्यां परीक्षितम्
पृथिवी, सप्तवारं शुद्धा ।
12:7 त्वं तान् रक्षिष्यसि, हे भगवन्, त्वं तान् अस्मात् रक्षिष्यसि
पीढी सदा।
12:8 दुष्टाः सर्वतः गच्छन्ति, यदा नीचतमाः जनाः उन्नताः भवन्ति।