स्तोत्रम्
11:1 अहं परमेश्वरे विश्वासं करोमि, कथं यूयं मम आत्मानं वदथ, पक्षिवत् पलायतु
तव पर्वतः?
11:2 पश्यत हि दुष्टाः धनुषः नमन्ति, तेषां बाणं सज्जयन्ति
तारं, यथा ते गुप्तहृदयस्य उपरि विदारयन्ति।
11:3 यदि आधाराः नश्यन्ति तर्हि धर्मिणः किं कर्तुं शक्नुवन्ति?
11:4 परमेश्वरः स्वस्य पवित्रमन्दिरे अस्ति, परमेश्वरस्य सिंहासनं स्वर्गे अस्ति, तस्य नेत्राणि
पश्यन्तु, तस्य पलकाः प्रयतन्ते, मनुष्याणां सन्तानाः।
11:5 परमेश् वरः धार्मिकान् परीक्षते, किन्तु दुष्टान् प्रेम्णा च
हिंसा तस्य आत्मा द्वेष्टि।
11:6 दुष्टानां उपरि जालम् अग्निम् गन्धकं च वर्षयिष्यति, अण्
घोरः तूफानः एषः तेषां चषकस्य भागः भविष्यति।
11:7 यतः धार्मिकः प्रभुः धर्मं प्रेम करोति; तस्य मुखं पश्यति
उदात्तः ।