स्तोत्रम्
10:1 किमर्थं दूरं तिष्ठसि भगवन्? किमर्थं त्वं काले निगूहसि
समस्या?
10:2 दुष्टः अभिमानेन दीनान् पीडयति, ते गृह्यताम्
तेषां कल्पितानि यन्त्राणि।
10:3 दुष्टः हि स्वहृदयकामस्य गर्वं करोति, आशीर्वादं च ददाति
लोभी, यम् परमेश् वरः घृणां करोति।
१०:४ दुष्टः मुखस्य अभिमानेन न अन्वेषयिष्यति
ईश्वरः - ईश्वरः सर्वेषु विचारेषु नास्ति।
१०:५ तस्य मार्गाः सर्वदा दुःखिताः भवन्ति; तव न्यायाः तस्य बहिः दूरम् उपरि सन्ति
sight: यथा सर्वेषां शत्रून्, सः तान् प्रति फूत्करोति।
१०:६ सः हृदये उक्तवान्, अहं न चलिष्यामि, यतः अहं कदापि अन्तः न भविष्यामि
व्यसनम् ।
10:7 तस्य मुखं शाप-वञ्चना-वञ्चना-पूर्णम् अस्ति, तस्य जिह्वायाम् अधः अस्ति
दुष्टतां आडम्बरं च।
१०:८ सः ग्रामेषु प्रच्छन्नस्थानेषु गुप्तस्थानेषु उपविशति
किं सः निर्दोषान् हन्ति, तस्य नेत्राणि निर्धनानाम् विरुद्धं गुप्तरूपेण स्थापितानि सन्ति।
10:9 सः गुप्तरूपेण प्रच्छन्नः भवति यथा सिंहः स्वगुहायां, सः प्रच्छन्नः भवति
दरिद्रान् गृह्णाति, सः दरिद्रान् गृह्णाति यदा सः तं स्वस्य अन्तः आकर्षयति
जालं।
10:10 सः आकुञ्चति, विनयशीलः च भवति, येन दरिद्राः स्वस्य बलेन पतन्ति
एकाः ।
10:11 सः स्वहृदयेन उक्तवान्, ईश्वरः विस्मृतवान्, सः स्वमुखं निगूहति। सः
कदापि न पश्यति।
10:12 हे प्रभु, उत्तिष्ठ; हे देव, हस्तं उत्थापय, विनयशीलं मा विस्मरतु।
10:13 दुष्टः किमर्थं ईश्वरं अवहेलयति? सः हृदये उक्तवान् त्वम् इति
विल्ट् न अपेक्षते।
१०:१४ त्वया तत् दृष्टम्; त्वं हि दुष्कृतं द्वेषं च पश्यसि, तस्य प्रतिकारार्थम्
तव हस्तेन, दरिद्रः भवतः समीपं समर्पयति; त्वं असि
पितृहीनानां सहायकः ।
10:15 दुष्टस्य दुष्टस्य च बाहुं भङ्गय, तस्य अन्वेषणं कुरु
दुष्टतां यावत् त्वं कञ्चित् न प्राप्स्यसि।
10:16 परमेश् वरः सदा शाश्वतः राजा अस्ति, तस्य विजातयः विनश्यन्ति
भूः।
10:17 प्रभु, त्वं विनयशीलानाम् इच्छां श्रुतवान्, त्वं तेषां सज्जीकरणं करिष्यसि
हृदयं त्वं कर्णं श्रोष्यसि।
10:18 पितृणां पीडितानां च न्यायं कर्तुं यत् पृथिव्याः मनुष्यः
न पुनः पीडयन्ति।