स्तोत्रम्
9:1 अहं त्वां प्रभो सर्वात्मना स्तुविष्यामि; अहं सर्वान् प्रदर्शयिष्यामि
तव अद्भुतानि कार्याणि।
९:२ अहं त्वयि प्रसन्नः भविष्यामि च हर्षयिष्यामि च तव नाम स्तुतिं गायिष्यामि हे
त्वं परमं परमम्।
९:३ यदा मम शत्रवः निवृत्ताः भवन्ति तदा ते पतित्वा विनश्यन्ति तव
उपस्थिति।
9:4 त्वया हि मम अधिकारः मम कारणं च पालितः; त्वं सति
सिंहासनं न्यायं कुर्वन् अधिकारः।
9:5 त्वया विजातीयान् भर्त्सितवान्, दुष्टान् विनाशितवान्, त्वया
तेषां नाम नित्यं नित्यं बहिः स्थापयन्तु।
९:६ हे शत्रु, विनाशाः नित्यं समाप्ताः, त्वया च
नष्टानि नगराणि; तेषां स्मारकं तेषां सह नश्यति।
9:7 किन्तु परमेश्वरः अनन्तकालं यावत् स्थास्यति, सः स्वसिंहासनं सज्जीकृतवान्
न्यायः ।
9:8 स च धर्मेण जगतः न्यायं करिष्यति, सेवते
न्यायः प्रजाय ऋजुतया।
9:9 परमेश् वरः अपि पीडितानां शरणं भविष्यति, काले शरणं भविष्यति
समस्या।
9:10 ये तव नाम जानन्ति ते त्वयि विश्वासं करिष्यन्ति, यतः त्वं।
प्रभो, त्वां अन्वेषकान् न त्यक्तवान्।
9:11 सियोननगरे निवसतः परमेश् वरस्य स्तुतिं गायन्तु, तेषां मध्ये वदन्तु
जनाः तस्य कर्माणि।
9:12 यदा सः रक्तस्य कृते अन्वेषणं करोति तदा सः तान् स्मरति, सः विस्मरति
न तु विनयानाम् आक्रोशः।
9:13 हे भगवन् मयि दयां कुरु; मम क्लेशं विचारयतु यत् अहं तेषां दुःखं प्राप्नोमि
यः मां द्वेष्टि, त्वं मां मृत्युद्वारेभ्यः उत्थापयसि।
9:14 यत् अहं भवतः सर्वा स्तुतिं प्रदर्शयिष्यामि कन्यायाः द्वारेषु
सियोनः - अहं तव मोक्षे आनन्दितः भविष्यामि।
9:15 विधर्मी जनाः यस्मिन् गर्ते निर्मितवन्तः तस्मिन् जाले यत्...
ते निगूढाः स्वस्य पादः गृहीतः अस्ति।
9:16 परमेश् वरः येन न्यायेन ज्ञायते, दुष्टः अस्ति
स्वहस्तकर्मणि फसति। हिग्गैओन् । सेलाः ।
9:17 दुष्टाः नरकं परिणमयिष्यन्ति, सर्वे राष्ट्राणि च विस्मरन्ति
भगवान।
9:18 यतः दरिद्राः सर्वदा न विस्मरिष्यन्ति, दरिद्राणां अपेक्षा
न शाश्वतं नश्यति।
9:19 हे भगवन् उत्तिष्ठ; मनुष्यः मा विजयी भवतु, तव मे अन्यजातीयानां न्यायः भवतु
दृश्य।
9:20 हे भगवन् तान् भयभीतान् स्थापयतु, येन राष्ट्राणि स्वं केवलं ज्ञास्यन्ति
पुरुषाः । सेलाः ।