स्तोत्रम्
8:1 हे भगवन्, अस्माकं प्रभु, तव नाम सर्वेषु पृथिव्यां कियत् उत्तमम् अस्ति! यस्य
स्वर्गेभ्यः उपरि तव महिमा स्थापयतु।
८:२ शिशुदुग्धदातृणां मुखात् त्वया बलं निर्धारितम्
तव शत्रुणां कारणात् यत् त्वं शत्रुः शान्तं च शत्रुः च
प्रतिशोधकः ।
8:3 यदा अहं तव स्वर्गं विचारयामि, तव अङ्गुलीकार्यं चन्द्रं च
तारा, यानि त्वया निर्धारितानि;
८:४ किं मनुष्यः यत् त्वं तस्य विषये मनसि असि? मनुष्यपुत्रश्च यत् त्वं
तस्य दर्शनं करोति वा?
8:5 यतः त्वया तं स्वर्गदूतानां अपेक्षया किञ्चित् अधः कृत्वा मुकुटं स्थापितवान्
तं वैभवेन, मानेन च।
8:6 त्वया तं स्वहस्तकर्मणाम् आधिपत्यं कृतवान्; त्वया अस्ति
सर्वाणि वस्तूनि तस्य पादयोः अधः स्थापयतु।
8:7 सर्वे मेषाः वृषाः च, आम्, क्षेत्रस्य पशवः च;
8:8 वायुपक्षिणः समुद्रमत्स्याः च यत्किमपि गच्छन्ति
समुद्राणां मार्गैः ।
8:9 हे अस्माकं प्रभु, सर्वेषु पृथिव्यां तव नाम कियत् उत्तमम्!