स्तोत्रम्
7:1 हे मम परमेश्वर, त्वयि विश्वासं करोमि, सर्वेभ्यः मां त्राहि
मां पीडय, मां मोचय च।
7:2 मा भूत् मम आत्मानं सिंहवत् विदारयति, तस्य खण्डान् विदारयति
न कश्चित् प्रदातुं।
7:3 हे मम परमेश्वर, यदि मया एतत् कृतम्; यदि मम हस्तेषु अधर्मः अस्ति;
7:4 यदि मया सह शान्तिं कृत्वा दुष्टं प्रतिफलितम्; (आम्, मम अस्ति
अकारणं तं मुक्तवान् यः मम शत्रुः:)
7:5 शत्रुः मम आत्मानं पीड्य गृहाण; आम्, सः मम अधः पदाति
जीवनं पृथिव्यां, मम मानं रजसि स्थापयतु। सेलाः ।
7:6 उत्तिष्ठ हे भगवन् क्रोधेन क्रोधात् आत्मानं उत्थापय
मम शत्रवः, त्वया आज्ञापितस्य न्यायस्य कृते मम कृते जागरतु।
7:7 तथा जनसङ्घः त्वां परितः करिष्यति, यतः तेषां...
साकेस् तस्मात् त्वं उच्चैः प्रत्यागच्छ।
7:8 परमेश् वरः प्रजानां न्यायं करिष्यति, हे परमेश् वरः मम यथानुसारं न्यायं कुरु
धर्मः, मम अखण्डतानुसारं च यत् मयि वर्तते।
7:9 अहो दुष्टानां दुष्टतायाः समाप्तिः भवतु; किन्तु स्थापयतु
just: यतः धार्मिकः परमेश्वरः हृदयं लज्जां च परीक्षते।
7:10 मम रक्षणं परमेश्वरस्य अस्ति, यः ऋजुहृदयानाम् उद्धारं करोति।
7:11 परमेश् वरः धार्मिकाणां न्यायं करोति, परमेश् वरः च प्रतिदिनं दुष्टानां विरुद्धं क्रुद्धः भवति।
7:12 यदि सः न भ्रमति तर्हि सः खड्गं क्षोभयिष्यति; सः धनुः नत्वा कृतवान्
तत् सज्जम् ।
7:13 सः तस्य कृते मृत्युयन्त्राणि अपि सज्जीकृतवान्; सः स्वस्य अभिषेकं करोति
उत्पीडकानां विरुद्धं बाणाः।
7:14 पश्य, सः अधर्मेण पीडयति, दुष्टतां च गर्भं कृतवान्,...
मिथ्यात्वम् आनयत्।
7:15 सः गर्तं कृत्वा तत् खनितवान्, यस्मिन् खाते सः पतितः अस्ति
निर्मिता।
7:16 तस्य दुष्टता स्वस्य शिरसि पुनः आगमिष्यति, तस्य हिंसकव्यवहारः च
स्वस्य पटे अवतरति।
7:17 अहं परमेश् वरस् य धार्मिकतानुसारं स्तुषयिष्यामि, गायिष्यामि च
परमेश् वरस् य नाम्नः स्तुतिः।