स्तोत्रम्
6:1 हे भगवन्, मा मां क्रोधेन भर्त्सय, मा मां तप्तेन दण्डय
अप्रसन्नता ।
6:2 हे भगवन् मयि दयां कुरु; अहं दुर्बलः अस्मि, हे परमेश् वर, मां चिकित्सां कुरु; मम अस्थिनां कृते
व्याकुलाः भवन्ति।
6:3 मम आत्मा अपि दुःखितः अस्ति, किन्तु त्वं भगवन्, कियत्कालं यावत्?
6:4 प्रत्यागत्य हे भगवन् मम आत्मानं मोचय, अहो तव दयायाः कृते मां त्राहि।
6:5 मृत्योः हि भवतः स्मरणं नास्ति, चितायां कः करिष्यति
त्वां धन्यवादं ददातु?
6:6 अहं मम निःश्वसनेन श्रान्तः अस्मि; सर्वा रात्रौ मां तरितुं मम शयनं करोतु; अहम्u200c
अश्रुभिः मम पर्यङ्कं सिञ्चतु।
6:7 मम नेत्रं शोकात् भक्षितं भवति; मम सर्वेषां कारणात् तत् वृद्धं भवति
शत्रून् ।
6:8 हे सर्वे अधर्मकारिणः, मम समीपं गच्छन्तु; यतः परमेश् वरः श्रुतवान्
मम रोदनस्य स्वरः।
6:9 परमेश् वरः मम याचनां श्रुतवान्; परमेश् वरः मम प्रार्थनां गृह्णीयात्।
6:10 मम सर्वे शत्रवः लज्जिताः वेदनाः च भवन्तु, ते पुनः आगत्य भवन्तु
लज्जितः सहसा।