स्तोत्रम्
५:१ मम वचनं श्रोतु भगवन्, मम ध्यानं विचारय।
5:2 मम आक्रोशस्य वाणीं शृणु, मम राजा मम परमेश्वरः, यतः भवतः कृते
किं प्रार्थयामि।
5:3 मम वाणीं प्रातःकाले श्रोष्यसि, हे भगवन्; प्रातःकाले अहं करिष्यामि
मम प्रार्थनां त्वां प्रति प्रदिशतु, उपरि पश्यति च।
5:4 त्वं हि दुष्टतायां प्रसन्नः ईश्वरः न असि, न च करिष्यसि
दुष्टं त्वया सह निवसति।
5:5 मूर्खः तव दृष्टौ न तिष्ठति, त्वं सर्वान् कार्यकर्तृन् द्वेष्टि
अधर्मः ।
5:6 त्वं पट्टे वदतां नाशयसि, परमेश् वरः तान् घृणां करिष्यति
रक्तं वञ्चकं च पुरुषम्।
5:7 किन्तु अहं तव दयायाः बहुलतायाः कारणात् भवतः गृहे आगमिष्यामि।
तव भयेन च तव पवित्रमन्दिरं प्रति भजिष्यामि।
5:8 हे भगवन् मम शत्रुणां कारणात् स्वधर्मे मां नय; तव कुरु
मार्गः ऋजुः मम मुखस्य पुरतः।
५:९ यतः तेषां मुखस्य विश्वासः नास्ति; तेषां अन्तःभागः अतीव
दुष्टता; तेषां कण्ठः मुक्तसमाधिः अस्ति; ते स्वस्य सह चाटुकारिताम् कुर्वन्ति
जिह्वा।
५:१० तान् नाशय देव; स्वपरामर्शैः पतन्तु; तान् निक्षिपतु
तेषां अपराधानां बहुलतायां बहिः; ते हि विद्रोहं कृतवन्तः
त्वां प्रति।
५:११ किन्तु ये त्वयि विश्वासं कुर्वन्ति ते सर्वे आनन्दं कुर्वन्तु, ते नित्यं भवन्तु
त्वं तान् रक्षसि इति हर्षेण उद्घोषयतु, ये तव प्रेम्णा भवन्ति
नाम त्वयि आनन्दितः भवतु।
5:12 त्वं हि भगवन् धार्मिकान् आशीर्वादं दास्यसि; अनुग्रहेण त्वं कम्पासं करिष्यसि
तं कवचयुक्तवत्।