स्तोत्रम्
४:१ शृणु यदा अहं आह्वानं करोमि, मम धर्मेश्वर, त्वया मां विस्तारितः
यदा अहं दुःखे आसम्; कृपां कुरु मम प्रार्थनां शृणु।
4:2 हे मनुष्यपुत्राः, कियत्कालं यावत् मम महिमा लज्जारूपेण परिणमयिष्यथ? कियत्कालं यावत्
किं यूयं व्यर्थं प्रेम्णा पट्टे ग्रहणं कर्तुम् इच्छसि? सेलाः ।
4:3 किन्तु ज्ञातव्यं यत् परमेश्वरः स्वस्य कृते ईश्वरभक्तः पृथक् कृतवान्
यदा अहं तं आह्वयामि तदा परमेश् वरः श्रोष्यति।
४:४ विस्मयेन तिष्ठ, पापं मा कुरु, शयने स्वहृदयेन सह संवादं कुरु।
शान्तं च भवतु। सेलाः ।
4:5 धर्मस्य बलिदानं कृत्वा परमेश्वरे विश्वासं कुरुत।
4:6 बहवः सन्ति ये वदन्ति, के अस्मान् किमपि हितं दर्शयिष्यति? प्रभु, त्वं उत्थापय
अस्माकं उपरि तव मुखस्य प्रकाशः।
4:7 त्वया मम हृदये आनन्दः स्थापितः, यदा तेषां...
कुक्कुटं तेषां मद्यं च वर्धितम्।
4:8 अहं मां शान्तिपूर्वकं शयनं करिष्यामि, निद्रां च करिष्यामि, यतः त्वमेव, भगवन्, एव करोति
अहं अभयस्थाने निवसति।