स्तोत्रम्
३:१ भगवन् कथं ते वर्धन्ते ये मां क्लेशयन्ति! बहवः सन्ति ये उत्तिष्ठन्ति
मम विरुद्धं।
3:2 बहवः सन्ति ये मम आत्मानं वदन्ति, ईश्वरे तस्य साहाय्यं नास्ति।
सेलाः ।
3:3 त्वं तु भगवन् मम कृते कवचम् असि; मम महिमा, उत्थापकः च
मम शिरः ।
3:4 अहं मम स्वरेण परमेश्वरं क्रन्दितवान्, सः मां स्वस्य पवित्रस्थानात् श्रुतवान्
चोटी। सेलाः ।
३:५ अहं मां शयनं कृत्वा सुप्तवान्; अहं जागरितः; यतः परमेश् वरः मां पोषयति स्म।
3:6 अहं दशसहस्राणि जनान् न बिभेमि, ये अस्तं कृतवन्तः
स्वयमेव मम विरुद्धं परितः।
3:7 उत्तिष्ठ हे भगवन्; त्राहि मां देव, त्वया मम सर्वान् शत्रून् प्रहृताः
गण्डास्थिस्य उपरि; त्वया अभक्तानाम् दन्ताः भग्नाः।
3:8 मोक्षः भगवतः अस्ति, तव आशीर्वादः तव प्रजानां उपरि अस्ति।
सेलाः ।