स्तोत्रम्
२:१ किमर्थं विधर्मी क्रुद्धाः भवन्ति, जनाः च व्यर्थं कल्पयन्ति?
२:२ पृथिव्याः राजानः स्वं स्थापयन्ति, शासकाः च परामर्शं कुर्वन्ति
मिलित्वा परमेश् वरस् य अभिषिक् तस् य च विरुद्धम्।
2:3 तेषां पट्टिकाः विभज्य तेषां रज्जुः अस्मात् क्षिपामः।
2:4 यः स्वर्गे उपविष्टः सः हसति, परमेश्वरः तान् अन्तः स्थापयिष्यति
उपहासः ।
2:5 तदा सः तान् स्वक्रोधेन वदेत्, स्वस्य व्रणेन तान् पीडयिष्यति
अप्रसन्नता ।
2:6 तथापि मया मम पवित्रे सियोनपर्वते मम राजानं स्थापितं।
2:7 अहं नियमं वक्ष्यामि, परमेश् वरः मां अवदत्, त्वं मम पुत्रः असि;
अद्य मया त्वां जातम्।
2:8 मां याचत, अहं त्वां तव उत्तराधिकाररूपेण अन्यजातीयान् दास्यामि, च...
पृथिव्याः परमभागाः तव स्वामित्वाय।
2:9 त्वं तान् लोहदण्डेन भग्नं करिष्यसि; त्वं तान् खण्डान् विदारयिष्यसि
कुम्भकारस्य पात्रवत्।
2:10 अतः हे राजानः, इदानीं बुद्धिमान् भवन्तु, हे न्यायाधीशाः, उपदिष्टाः भवन्तु
पृथ्वी।
2:11 भयेन भगवतः सेवां कुरुत, वेपमानेन च आनन्दं कुरुत।
2:12 पुत्रं चुम्बयन्तु, मा भूत् सः क्रुद्धः भवति, यूयं च मार्गात् नश्यन्ति, यदा तस्य...
क्रोधः प्रज्वलितः किन्तु किञ्चित्। धन्याः सर्वे ये विश्वासं कुर्वन्ति
तस्मिन् ।