स्तोत्रम्
1:1 धन्यः स मनुष्यः यः अभक्तानाम् उपदेशं न चरति, न च
पापिनां मार्गे तिष्ठति, न तु तिरस्कृतानां आसने उपविशति।
1:2 किन्तु तस्य आनन्दः परमेश् वरस् य नियमे वर्तते। तस्य नियमे च सः करोति
अहोरात्रं ध्यायन्तु।
1:3 स च जलनदीभिः रोपितः वृक्षः इव भविष्यति, यत्...
ऋतौ स्वफलं जनयति; तस्य पत्रमपि न शुष्यति;
यत्किमपि करोति तत् सम्पन्नं भविष्यति।
1:4 अभक्ताः न तथा, किन्तु वायुः यत् तृणं चालयति तत् इव सन्ति
दुरे।
1:5 अतः अभक्ताः न्याये न तिष्ठन्ति, न च पापिनः
धर्मिणां सङ्घः।
1:6 यतः परमेश् वरः धार्मिकाणां मार्गं जानाति, किन्तु तेषां मार्गं जानाति
अभक्ताः विनश्यन्ति।