स्तोत्रस्य रूपरेखा

प्रथम पुस्तक स्तोत्रम् १-४१
द्वितीय पुस्तक स्तोत्र स्तोत्र 42-72
तृतीय पुस्तक स्तोत्र 73-89
चतुर्थ पुस्तक स्तोत्र 90-106
पंचम पुस्तक भजन 107-150

प्रथमं पुस्तकम् : स्तोत्रम् १-४१

1. जीवनस्य द्वौ मार्गौ विपरीतम्
2. भगवतः अभिषिक्तस्य राज्याभिषेकः
3. पराजयस्य सम्मुखे विजयः
4. मोक्षार्थं सायं प्रार्थना
5. मोक्षार्थं प्रातःकाले प्रार्थना
6. ईश्वरस्य दयायाः प्रार्थना
7. दुष्टता न्यायपूर्वकं पुरस्कृतम्
8. ईश्वरस्य महिमा मनुष्यस्य आधिपत्यं च
9. शत्रुषु विजयस्य प्रशंसा
10. ईश्वरस्य न्यायार्थं याचना
11. ईश्वरः मनुष्याणां बालकानां परीक्षणं करोति
12. भगवतः शुद्धवचनम्
13. ईश्वरस्य उत्तरस्य प्रार्थना--अधुना
14. भगवतः लक्षणम्
15. ईश्वरीयस्य लक्षणम्
16. विश्वासस्य अनन्तजीवनम्
17. "पक्षच्छायायां मां निगूहय"।
18. ईश्वरस्य मोक्षार्थं धन्यवादः
19. ईश्वरस्य कार्याणि वचनानि च
20. राजानं मोचयतु
21. राज्ञः विजयः
22. क्रसस्य एकं स्तोत्रम्
23. दिव्यगोपालस्य एकं स्तोत्रम्
24. महिमाराजस्य स्तोत्रम्
25. निर्देशार्थं एकः अक्रोस्टिकः प्रार्थना
26. "परीक्ष्य मां भगवन् प्रमाणय"।
27. भगवते विश्वासं कुरु मा भयम्
28. उत्तरप्रार्थनायाः कारणात् आनन्दयन्तु
29. ईश्वरस्य शक्तिशालिनी वाणी
30. समर्पणस्य एकं स्तोत्रम्
31. "सत्साहसः भवतु"।
32. क्षमायाः आशीर्वादः
33. भगवतः स्तुतिः यः सः अस्ति तथा च
किं करोति
34. मोचितानाम् उपदेशः
35. ईश्वरस्य हस्तक्षेपार्थं याचिका
36. ईश्वरस्य उत्तमः प्रेम्णः दया
37. "भगवते विश्रामं कुरु"।
38. रोगी पुरुषस्य याचिका
39. असहायानां कृते आशा
40. ईश्वरस्य इच्छां कर्तुं आनन्दः
41. परित्यक्तानाम् आरामः

द्वितीयं पुस्तकम् : स्तोत्रम् ४२-७२

42. ईश्वरस्य आकांक्षा
43. "ईश्वरस्य आशा"।
44. संकटग्रस्तं राष्ट्रम्
45. राज्ञः विवाहाय एकं स्तोत्रम्
46. "ईश्वरः अस्माकं शरणं बलं च"।
47. ईश्वरः पृथिव्याः राजा अस्ति
48. सियोनपर्वतस्य स्तुतिः
49. धनं मोचयितुं न शक्नोति
50. भगवान् सर्वेषां जनानां न्यायं करिष्यति
51. पापस्य स्वीकारः क्षमा च
52. भगवान् वञ्चकस्य न्यायं करिष्यति
53. ईश्वरहीनानां चित्रम्
54. भगवता अस्माकं सहायकः अस्ति
55. "भगवतः भारं निक्षिपतु"।
56. "ईश्वरः मम कृते अस्ति"।
57. संकटकुहरायां प्रार्थना
58. दुष्टन्यायाधीशानां न्यायः भविष्यति
59. मोक्षार्थं प्रार्थना
60. मोक्षार्थं प्रार्थना
राष्ट्रम्
61. अभिभूतस्य प्रार्थना
62. ईश्वरस्य प्रतीक्षां कुरुत
63. ईश्वरस्य तृष्णा
64. ईश्वरस्य रक्षणार्थं प्रार्थना
65. प्रकृतेः माध्यमेन ईश्वरस्य व्यवस्था
66. ईश्वरः किं कृतवान् इति स्मर्यताम्
67. ईश्वरः पृथिवीं शासयिष्यति
68. इजरायलस्य विजयी ईश्वरः
69. संकटकाले एकः याचिका
70. शीघ्रमोक्षार्थं प्रार्थना
71. वृद्धानां कृते एकः प्रार्थना
72. मसीहस्य शासनम्

तृतीयः पुस्तकः स्तोत्रम् ७३-८९

73. अनन्तकालस्य दृष्टिकोणः
74. ईश्वरस्य स्मरणार्थं प्रार्थना
75. "ईश्वरः न्यायाधीशः"।
76. ईश्वरस्य गौरवपूर्णं पराक्रमम्
77. यदा अभिभूतः भवति तदा स्मर्यताम्
78. इस्राएलस्य कृते परमेश्वरस्य सद्भावस्य अभावे अपि
अविश्वासः
79. यरुशलेमस्य दूषणस्य प्रतिशोधं कुरुत
80. पुनर्स्थापनार्थं प्रार्थना
81. इस्राएलस्य आज्ञापालनार्थं परमेश्वरस्य याचना
82. इस्राएलस्य अन्यायपूर्णन्यायाधीशानां भर्त्सना
83. इस्राएलस्य नाशं कर्तुं ईश्वरस्य याचना
शत्रवः
84. ईश्वरेण सह निवासस्य आनन्दः
85. पुनरुत्थानस्य प्रार्थना
86. "मम मार्गं शिक्षय भगवन्"।
87. गौरवपूर्णं सियोन, ईश्वरस्य नगरम्
88. गहनतमदुःखात् रोदनम्
89. दाऊदस्य समक्षं परमेश्वरस्य प्रतिज्ञानां दावाः

चतुर्थः पुस्तकः स्तोत्रम् ९०-१०६

90. "अस्माकं दिवसानां गणनां शिक्षयतु"।
91. "छायाया" इत्यत्र वसन्
सर्वशक्तिमान्" ।
92. भगवतः स्तुतिः साधु अस्ति वा
93. ईश्वरस्य महिमा
94. प्रतिशोधः केवलं ईश्वरस्य एव
95. "कठिनं न हृदयं"।
96. ईश्वरस्य राजानस्य स्तुतिस्य आह्वानम्
97. आनन्दयन्तु ! प्रभुः शासनं करोति !
98. भगवते नूतनं गीतं गायन्तु
99. "यूयं भगवन्तं अस्माकं परमेश्वरं उन्नमयतु"।
100. सेवायाः स्तुतिस्य च आह्वानम्
101. पवित्रजीवनस्य प्रतिबद्धताः
102. अभिभूतस्य सन्तस्य प्रार्थना
103. भगवन्तं आशीर्वादं कुरुत, सर्वे यूयं जनाः!
104. सृष्टेः अभ्यासं कुर्वन् एकः स्तोत्रः
105. स्मर्यतां, ईश्वरः स्वप्रतिज्ञां पालयति
106. "वयं पापं कृतवन्तः"।

पञ्चमपुस्तकम् : स्तोत्रम् १०७-१५०

107. ईश्वरस्य अद्भुतानि कार्याणि
108. ईश्वरस्य माध्यमेन वयं वीरतापूर्वकं करिष्यामः
109. दण्डार्थं याचना
दुष्ट
110. पुरोहित-राज-न्यायाधीशस्य आगमनम्
111. ईश्वरस्य कोमलपरिचर्यायाः स्तुतिः
112. भयानां आशीर्वादः
भगवान
113. ईश्वरस्य विनयशीलः अनुग्रहः
114. निर्गमनस्य एकं गीतम्
115. ईश्वरविश्वासः, न तु मूर्तिः
116. मोक्षार्थं धन्यवादः
117. सर्वराष्ट्रानां स्तुतिः
118. धन्यवादस्य एकः लिटर्जी
119. An Acrostic in Praise of the
शास्त्रम्
120. दुःखे एकः आक्रोशः
121. ईश्वरस्य रक्षणशक्तिः
122. "यरुशलेमस्य शान्तिं प्रार्थयन्तु"।
123. ईश्वरस्य दयायाः याचना
124. ईश्वरः अस्माकं पक्षे अस्ति
125. सुरक्षायाः एकं स्तोत्रम्
126. "अश्रुभिः रोपयतु... आनन्देन लपयतु"।
127. बालकाः ईश्वरस्य धरोहरम्
128. आशीर्वादः गृहस्य उपरि
ईश्वरभयम्
129. उत्पीडितानां याचना
130. "मम आत्मा भगवन्तं प्रतीक्षते"।
131. विनयस्य एकं स्तोत्रम्
132. दाऊदस्य ईश्वरस्य उपरि विश्वासः
133. एकतायाः बहुमूल्यम्
134. भगवन्तं आशीर्वादं कुरुत सर्वे भृत्यः
135. ईश्वरस्य महत्त्वस्य स्तुतिः
136. ईश्वरस्य दया सदा स्थास्यति
137. निर्वासने अश्रुपातः
138. भगवतः मार्गाणां स्तुतिः
139. ईश्वरेण सह जीवनं
140. हिंसाया मां रक्षतु
141. प्रलोभनात् मोक्षः
142. "त्वं मम शरणम्"।
143. "तव इच्छां कर्तुं मां शिक्षयतु"।
144. "सुखं स जनः यस्य ईश्वरः अस्ति।"
प्रभुः" इति ।
145. स्तुतिगीतं
146. "राजकुमारेषु विश्वासं न स्थापयतु"।
147. प्रबन्धदेवस्य स्तुतिं च
रक्षणम्
148. सर्वसृष्टिः भगवन्तं स्तुवति
149. राज्यस्य एकं स्तोत्रम्
150. "भगवतः स्तुवन्तु"।