सुभाषितानि
३१:१ राजा लेमुएलस्य वचनं, यत् भविष्यद्वाणी तस्य माता तस्मै उपदिष्टवती।
३१:२ किम् पुत्र । किं च मम गर्भपुत्र? किं च मम पुत्रः
व्रताः?
31:3 मा स्त्रियः स्वशक्तिं ददातु, न च विनाशकं प्रति स्वमार्गान् ददातु
राजानः ।
३१:४ न राजानां कृते, हे लेमुएल, न राजानां मद्यपानम्; नापि
राजपुत्राणां कृते मद्यपानम्।
31:5 मा भूत् ते पिबन्ति, व्यवस्थां विस्मरन्ति, कस्यचित् न्यायं च विकृतं कुर्वन्ति
पीडितान् ।
31:6 यः विनश्यति तस्मै मद्यपानं ददातु, तेभ्यः मद्यं ददातु
तद् गुरुहृदयानाम्।
31:7 सः पिबतु, तस्य दारिद्र्यं विस्मरतु, तस्य दुःखं न पुनः स्मरतु।
31:8 सर्वेषां नियतानाम् कार्ये मूकानां कृते मुखं उद्घाटय
विनाशं।
31:9 मुखं उद्घाट्य धर्मेण न्यायं कुरु, निर्धनानाम् अपि च
आवश्यकतावशात्।
३१ - १० - कः सद्गुणां स्त्रियं प्राप्नुयात् । तस्याः मूल्यं हि माणिक्येभ्यः दूरम् उपरि अस्ति।
31:11 भर्तुः हृदयं तस्याः उपरि सुरक्षिततया विश्वसति, येन तस्य भविष्यति
न लूटस्य आवश्यकता।
31:12 सा तस्य शुभं करिष्यति न तु अशुभं जीवनं यावत्।
31:13 सा ऊनम्, सनं च अन्विष्य स्वेच्छया हस्तेन कार्यं करोति।
३१ - १४ - सा वणिजानां पोता इव अस्ति; सा दूरतः स्वभोजनम् आनयति।
31:15 सा अपि रात्रौ उत्थाय स्वगृहेभ्यः भोजनं ददाति।
तस्याः कन्याभ्यः च भागः।
31:16 सा क्षेत्रं विचार्य क्रीणाति, स्वहस्तफलेन सा
द्राक्षाक्षेत्रं रोपयति।
31:17 सा कटिबन्धं बलेन कटिबन्धं कृत्वा बाहून् दृढयति।
31:18 सा तस्याः वणिजः उत्तमः इति ज्ञायते, तस्याः दीपकः न निष्क्रान्तः
निशा।
31:19 सा हस्तौ धुरीयां स्थापयति, हस्तौ च दण्डं धारयति।
31:20 सा दीनानां कृते हस्तं प्रसारयति; आम्, सा तां प्रसारयति
हस्तौ आवश्यकतावशात्।
31:21 सा स्वगृहस्य कृते हिमात् न बिभेति सर्वगृहस्य कृते
रक्तवस्त्रं धारयन्ति।
31:22 सा पटस्य आवरणं करोति; तस्याः वस्त्रं क्षौमं च...
शोण।
31:23 तस्याः पतिः द्वारेषु ज्ञायते यदा सः वृद्धानां मध्ये उपविशति
भूमिः ।
31:24 सा सुन्दरं सनीकं कृत्वा विक्रयति; तथा मेखलाः प्रयच्छति
वणिक्u200c।
31:25 बलं मानं च तस्याः वस्त्रम्; सा च कालेन हर्षयिष्यति
आगच्छ।
31:26 सा प्रज्ञापूर्वकं मुखं उद्घाटयति; तस्याः जिह्वायां च नियमः अस्ति
औदार्य।
31:27 सा स्वगृहमार्गान् सम्यक् पश्यति, रोटिकां न खादति
आलस्यस्य ।
31:28 तस्याः बालकाः उत्थाय तां धन्यम् आह्वयन्ति; तस्याः पतिः अपि, सः च
तां प्रशंसति।
31:29 बहवः कन्याः सद्गुणं कृतवन्तः, त्वं तु सर्वेभ्यः श्रेष्ठः।
31:30 अनुग्रहः कपटः, सौन्दर्यं च व्यर्थं, किन्तु या स्त्रियाः भयम् अनुभवति
भगवन्, सा स्तुता भविष्यति।
31:31 तस्याः हस्तफलं तां ददातु; तस्याः स्वकर्माणि च तां प्रशंसन्तु
द्वाराणि ।