सुभाषितानि
30:1 याकेपुत्रस्य अगुरस्य वचनं, भविष्यद्वाणी अपि, सः पुरुषः अवदत्
इथिएलं प्रति इथिएलं उकालं च।
30:2 अवश्यं अहं कस्मात् अपि मनुष्यात् अधिकं क्रूरः अस्मि, तस्य बोधः नास्ति
पुरुषः ।
30:3 न मया प्रज्ञा शिक्षिता न च पवित्रस्य ज्ञानम्।
30:4 कः स्वर्गम् आरुह्य अवतरितवान् वा? येन सङ्गृहीतम्
तस्य मुष्टिषु वायुः? केन जलं वस्त्रेण बद्धम्? यस्य
पृथिव्याः सर्वान् अन्तान् स्थापितवान्? किं तस्य नाम, किं च तस्य
पुत्रस्य नाम, यदि त्वं वक्तुं शक्नोषि?
30:5 ईश्वरस्य प्रत्येकं वचनं शुद्धं भवति, सः तेषां कृते कवचम् अस्ति
तस्मिन् ।
30:6 तस्य वचनं मा योजय, मा भूत् सः त्वां भर्त्सयति, त्वं च क
मृषावादी ।
30:7 मया भवतः द्वे वस्तूनि प्रार्थितानि; मम मृत्योः पूर्वं तान् मा मां नकारयतु।
30:8 मम दूरं व्यर्थं अनृतं च दूरं कुरु, न मे दारिद्र्यं न धनं ददातु।
मम कृते सुलभं भोजनं पोषयतु :
30:9 मा भूत् अहं पूर्णः भूत्वा त्वां अङ्गीकृत्य वदामि, कोऽस्ति परमेश् वरः? मा भूत् इति वा
दरिद्रं चोरयित्वा मम ईश्वरस्य नाम व्यर्थं गृहाण।
30:10 दासस्य स्वामिनः उपरि मा आरोपय, मा भूत् सः त्वां शापं करोषि, त्वं च भवसि
दोषी इति ज्ञातम्।
30:11 अस्ति एकः जनः यः स्वपितरं शापयति, न तु आशीर्वादं ददाति
तेषां माता।
३० - १२ अस्ति एकः जनः यः स्वदृष्टौ शुद्धः अस्ति तथापि न
तेषां मलिनतायाः प्रक्षालिताः।
30:13 अस्ति एकः जनः, हे तेषां नेत्राणि कियत् उच्छ्रिताः सन्ति! तेषां च पलकानि सन्ति
उद्धृतम् ।
३० - १४ - अस्ति एकः जनः यस्य दन्ताः खड्गाः इव सन्ति, तेषां हनुदन्ताः यथा
छूराणि, पृथिव्याः दरिद्रान्, मध्येन च दीनान् भक्षयितुं
पुरुषाः ।
30:15 अश्वचक्षकस्य द्वौ कन्या स्तः, ददातु, देहि इति क्रन्दन्ति। त्रयः सन्ति
यत् कदापि न तृप्तं भवति, आम्, चत्वारि वस्तूनि न वदन्ति, पर्याप्तम्।
३० - १६ - चिता; वन्ध्या गर्भं च; या पृथिवी जलेन न पूरिता;
अग्निश्च यः न वदति, पर्याप्तम्।
30:17 यः चक्षुः पितरं उपहासयति, मातुः आज्ञापालनं च अवहेलयति।
द्रोणिकाः काकाः तत् उद्धृत्य, गरुडाः च
तत् खादतु।
30:18 त्रीणि वस्तूनि सन्ति ये मम कृते अतिविस्मयकारीः सन्ति, आम्, चत्वारि यत् अहं
न जानाति:
३०:१९ वायुतले गरुडस्य मार्गः; शिलायाम् उपरि सर्पस्य मार्गः; the
समुद्रस्य मध्ये पोतस्य मार्गः; दासीयुक्तस्य च पुरुषस्य मार्गः।
३०:२० व्यभिचारिणां मार्गः तादृशः; सा खादति, तां मार्जयति च
मुखेन कथयति, “अहं न दुष्कृतं कृतवान्।”
30:21 त्रिषु विषयेषु पृथिवी व्याकुला चत्वारि यत् न शक्नोति
भल्लूकः:
30:22 दासः यदा राज्यं करोति; मूर्खश्च यदा मांसेन पूरितः भवति;
३०:२३ विवाहिते घृणितस्य स्त्रियाः कृते; तथा दासी या उत्तराधिकारी भवति
तस्याः स्वामिनी ।
30:24 पृथिव्यां अल्पानि चत्वारि वस्तूनि सन्ति किन्तु तानि सन्ति
अतिशयेन बुद्धिमान् : १.
30:25 पिपीलिकाः प्रजा न बलवन्तः, तथापि ते स्वमांसस्य निर्माणं कुर्वन्ति
ग्रीष्म;
30:26 शङ्कुः दुर्बलजनः एव, तथापि तेषां गृहाणि कुर्वन्ति
शिलाः;
30:27 शलभानां राजा नास्ति, तथापि ते सर्वे पट्टिकाभिः निर्गच्छन्ति;
30:28 मकरेण हस्तेन गृह्णाति राजप्रासादेषु च।
30:29 त्रीणि वस्तूनि सन्ति ये सुष्ठु गच्छन्ति, आम्, चत्वारि गमने सुन्दराः सन्ति।
30:30 सिंहः यः पशूनां मध्ये बलवान् भवति, कस्यचित् कृते न निवर्तते;
३०:३१ एकः ग्रेहाउण्ड्; an सः बकः अपि; राजा च यस्य विरुद्धं नास्ति
उत्तिष्ठन् ।
30:32 यदि त्वं मूर्खतापूर्वकं आत्मनः उत्थापनं कृतवान् यदि वा कृतवान्
दुष्टं चिन्तितवान्, मुखं हस्तं स्थापयतु।
३०:३३ खलु क्षीरस्य मथनेन घृतं जनयति, तस्य च मथनम्
नासिका रक्तं जनयति, तथैव क्रोधस्य बलेन निर्गच्छति
कलहः ।