सुभाषितानि
२९:१ यः बहुधा निन्दितः सन् कण्ठं कठोरं करोति सः सहसा भविष्यति
विनष्टं, तत् च विना उपायम्।
29:2 यदा धर्मिणः अधिकारे भवन्ति तदा जनाः आनन्दयन्ति, किन्तु यदा...
दुष्टः शासनं करोति, जनाः शोचन्ति।
29:3 यः प्रज्ञां प्रेम करोति सः स्वपितरं आनन्दयति, किन्तु यः सङ्गतिं करोति
वेश्याभिः सह स्वधनं व्ययति।
29:4 राजा न्यायेन भूमिं स्थापयति, यः तु दानं गृह्णाति
तत् पातयति।
29:5 यः मनुष्यः स्वपरिजनं चाटुकारयति सः स्वपादयोः कृते जालं प्रसारयति।
29:6 दुष्टस्य अपराधे जालं भवति, किन्तु धर्मिणः
गायति हर्षयति च।
29:7 धर्मात्मा निर्धनानाम् कारणं मन्यते, दुष्टाः तु
न ज्ञातुं मन्यते।
29:8 तिरस्कृताः जनाः नगरं जाते आनयन्ति, किन्तु ज्ञानिनः क्रोधं निवर्तयन्ति।
29:9 यदि ज्ञानी मूर्खेण सह विवादं करोति, सः क्रुद्धः वा हसति वा।
न विश्रामः ।
29:10 रक्तपिपासुः ऋजुजनं द्वेष्टि, धर्मिणः तु स्वप्राणान् अन्वेषयन्ति।
29:11 मूर्खः सर्वं मनः वदति, बुद्धिमान् तु तत् यावत् रक्षति
तदनन्तरम्।
29:12 यदि शासकः अनृतं शृणोति तर्हि तस्य दासाः सर्वे दुष्टाः भवन्ति।
29:13 दरिद्राः वञ्चकाः च मिलन्ति, परमेश् वरः उभौ लघुं करोति
तेषां नेत्राणि।
29:14 यः राजा निष्ठया निर्धनानाम् न्यायं करोति, तस्य सिंहासनं भविष्यति
स्थापितः सदा ।
29:15 दण्डः भर्त्सना च प्रज्ञां ददाति, किन्तु स्वस्य कृते त्यक्तः बालकः आनयति
तस्य माता लज्जां कर्तुं।
29:16 यदा दुष्टानां बहुलता भवति तदा अतिक्रमणं वर्धते किन्तु तेषां...
धर्मिणः तेषां पतनं द्रक्ष्यन्ति।
29:17 पुत्रं सम्यक् कुरु, सः त्वां विश्रामं दास्यति; आम्, सः आनन्दं दास्यति
तव प्राणाय।
29:18 यत्र दर्शनं नास्ति तत्र प्रजाः विनश्यन्ति, किन्तु यः पालयति
विधिः, सुखी सः ।
29:19 दासः वचनैः न सम्यक् भविष्यति, यतः सः अवगच्छति चेदपि
उत्तरं न दास्यति।
29:20 किं त्वं पुरुषं पश्यसि यः वचने त्वरितम्? तत्र अधिका आशा अस्ति क
तस्य अपेक्षया मूर्खः।
29:21 यः सुकुमारतया स्वदासं बालात् पालयति सः तं प्राप्नुयात्
दीर्घतया तस्य पुत्रः भवतु।
29:22 क्रुद्धः कलहं जनयति, क्रुद्धः च प्रचुरः भवति
अतिक्रमणम् ।
29:23 मनुष्यस्य अभिमानः तं नीचं करिष्यति, किन्तु मानः विनयशीलं धारयिष्यति
आत्मा।
29:24 यः चोरसहभागी स्वात्मानं द्वेष्टि, सः शापं शृणोति।
न च बोधयति।
29:25 मनुष्यभयम् जालम् आनयति, किन्तु यः कश्चित् विश्वासं करोति
प्रभुः सुरक्षितः भविष्यति।
२९:२६ बहवः शासकस्य अनुग्रहं याचन्ते; किन्तु प्रत्येकस्य मनुष्यस्य न्यायः ततः आगच्छति
विधाता।
29:27 अन्यायी धर्मिणः घृणितः भवति, यः च ऋजुः अस्ति
मार्गः दुष्टानां कृते घृणितः अस्ति।