सुभाषितानि
28:1 दुष्टाः पलायन्ते यदा कोऽपि अनुसरणं न करोति, किन्तु धर्मिणः साहसिनः क
सिंहः।
28:2 देशस्य अतिक्रमणं हि तस्याधिपाः बहवः सन्ति, किन्तु क
अवगमनज्ञानपुरुषः तस्य अवस्था दीर्घा भविष्यति।
28:3 दरिद्रः यः दरिद्रान् पीडयति सः व्याघ्रवृष्टिः इव भवति या...
अन्नं न त्यजति।
28:4 ये व्यवस्थां त्यजन्ति ते दुष्टानां स्तुतिं कुर्वन्ति, ये तु व्यवस्थां पालन्ते
तेषां सह विवादं कुर्वन्तु।
28:5 दुष्टाः न्यायं न अवगच्छन्ति, किन्तु ये भगवन्तं अन्वेषकाः अवगच्छन्ति
सर्वाणि वस्तूनि।
28:6 यः दरिद्रः स्वस्य ऋजुतायां चरति, तस्मात् श्रेष्ठः
विकृतः स्वमार्गेषु यद्यपि सः धनिकः।
28:7 यः व्यवस्थां पालयति सः बुद्धिमान् पुत्रः, किन्तु यः सहचरः अस्ति
उग्रजनाः पितरं लज्जयन्ति।
28:8 सूदेन अन्यायेन च लाभेन यः स्वद्रव्यं वर्धयति सः
तस्य कृते सङ्गृह्य यः दरिद्रान् दयां करिष्यति।
28:9 यः व्यवस्थायाः श्रवणात् कर्णं निवर्तयति, तस्य प्रार्थना अपि करिष्यति
घृणितम् भवतु।
28:10 यः धार्मिकान् दुष्टमार्गेण भ्रष्टं करोति सः पतति
स्वगर्ते स्वयम्, ऋजुजनानां तु सद्वस्तूनि स्युः
भुक्ति।
28:11 धनिकः स्वस्य अभिमानेन बुद्धिमान् भवति; किन्तु दरिद्राः येषां सन्ति
अवगमनं तं अन्वेषयति।
28:12 यदा धर्मिणः आनन्दं कुर्वन्ति तदा महती महिमा भवति, किन्तु यदा दुष्टाः
उत्तिष्ठ, पुरुषः निगूढः अस्ति।
28:13 यः स्वपापान् आच्छादयति सः न लभते, किन्तु यः स्वीकरोति च...
त्यजति तान् दयां करिष्यति।
28:14 सुखी सदा भयभीतः, किन्तु हृदयं कठोरं करोति
दुष्टे पतति।
२८:१५ यथा गर्जन् सिंहः, दूरस्थः ऋक्षः च; तथा दुष्टः शासकः उपरि
दरिद्राः जनाः।
28:16 यः राजपुत्रः अवगमनम् अभावं करोति सः अपि महान् अत्याचारी अस्ति, किन्तु सः
यः लोभं द्वेष्टि सः तस्य आयुः दीर्घं करिष्यति।
28:17 यः मनुष्यः कस्यचित् रक्तस्य हिंसां करोति सः पलायनं करिष्यति
खड्ड; न कश्चित् तं तिष्ठतु।
28:18 यः ऋजुतया गच्छति सः मोक्षं प्राप्स्यति, किन्तु यः स्वविषये विकृतः अस्ति
मार्गाः सद्यः पतन्ति।
28:19 यः स्वभूमिं कर्षति सः बहु रोटिकां प्राप्स्यति, किन्तु यः...
अनुवर्तते व्यर्थस्य पर्याप्तं दारिद्र्यं भविष्यति।
28:20 विश्वासी मनुष्यः आशीर्वादैः प्रचुरः भविष्यति, किन्तु यः शीघ्रं करोति
धनी भवेत् निर्दोषः न भविष्यति।
28:21 मनुष्याणां आदरः न हितकरः, यतः रोटिकायाः कृते सः
मनुष्यः अतिक्रमयिष्यति।
28:22 यः धनिकः भवितुम् त्वरयति तस्य दुष्टदृष्टिः अस्ति, न तु तत् मन्यते
तस्य उपरि दारिद्र्यं आगमिष्यति।
28:23 यः पश्चात् मनुष्यम् भर्त्सयति सः तस्मात् अधिकं अनुग्रहं प्राप्स्यति
जिह्वाया चाटुकारिता करोति।
28:24 यः पितरं मातरं वा लुण्ठित्वा वदति न
अतिक्रमणम्; स एव विनाशकस्य सहचरः।
28:25 अभिमानी हृदयस्य सः कलहं जनयति, किन्तु यः स्वकीयं धारयति
परमेश्वरे विश्वासः स्थूलः भविष्यति।
28:26 यः स्वहृदये विश्वासं करोति सः मूर्खः, किन्तु यः बुद्धिमान् चरति।
सः मोक्षः भविष्यति।
28:27 यः दरिद्रेभ्यः ददाति तस्य अभावः न भविष्यति, किन्तु यः नेत्राणि गोपयति
अनेकाः शापाः भविष्यन्ति।
28:28 यदा दुष्टाः उत्तिष्ठन्ति तदा मनुष्याः निगूहन्ति, यदा तु नश्यन्ति तदा तेषां...
धर्मवृद्धिः।