सुभाषितानि
27:1 श्वः विषये मा गर्वं कुरु; त्वं हि न जानासि यत् दिवसः किं भवेत्
आनयतु।
27:2 अन्यः त्वां स्तुवतु, न तु तव मुखम्; अपरिचितः, च
न तव अधरम्।
27:3 शिला गुरुः, वालुका च भारवान्; किन्तु मूर्खस्य क्रोधः अधिकः भवति
ताभ्यां अपेक्षया ।
27:4 क्रोधः क्रूरः, क्रोधः च आक्रोशजनकः; कः तु पुरतः स्थातुं समर्थः
ऋति?
27:5 गुप्तप्रेमात् मुक्तं भर्त्सनं श्रेयस्करम्।
२७:६ विश्वासिनः मित्रस्य व्रणाः भवन्ति; शत्रुस्य तु चुम्बनानि भवन्ति
वञ्चकम् ।
27:7 पूर्णात्मा मधुपर्कं द्वेष्टि; किन्तु क्षुधार्तात्मने प्रत्येकं कटुम्
वस्तु मधुरम् अस्ति।
27:8 यथा खगः स्वनीडात् भ्रमति, तथैव मनुष्यः भ्रमति
तस्य स्थानम् ।
27:9 लेपं गन्धं च हृदयं आनन्दयति, तथैव मनुष्यस्य माधुर्यं भवति
हृदयेन उपदेशेन मित्रम्।
27:10 स्वमित्रं पितुः मित्रं च मा त्यजतु; न च प्रविशन्ति
तव विपत्तिदिने भ्रातुः गृहं श्रेयस्करं हि क
दूरस्थभ्रातुः अपेक्षया समीपस्थः प्रतिवेशी।
27:11 पुत्र, बुद्धिमान् भव, मम हृदयं प्रसन्नं कुरु, यथा अहं तस्मै तत् उत्तरं ददामि
मां निन्दति।
27:12 विवेकी मनुष्यः दुष्टं पूर्वं पश्यति, निगूहति च। किन्तु सरलम्
गच्छन्ति, दण्डिताः च भवन्ति।
27:13 तस्य वस्त्रं गृहीत्वा परदेशीयस्य प्रतिबन्धं गृहाण
अपरिचितायाः स्त्रियाः कृते।
27:14 यः स्वमित्रं उच्चैः स्वरेण आशीर्वादं ददाति, सः प्रातःकाले उत्थाय
प्रातः, तस्य शापः गण्यते।
27:15 अतीव वर्षादिने नित्यं पतनं विवादिनी च स्त्रियाः
समानम् ।
27:16 यः कश्चित् तां निगूहति सः वायुम्, तस्य अधिकारस्य लेपं च गोपयति
हस्तः, यः स्वयमेव प्रविशति।
27:17 लोहं लोहं तीक्ष्णं करोति; तथा मनुष्यः मित्रस्य मुखं तीक्ष्णं करोति।
27:18 यः कश्चित् पिप्पलीवृक्षं पालयति सः तस्य फलं खादिष्यति
प्रतीक्षते स्वामिनः सम्मानितः भविष्यति।
27:19 यथा जले मुखं सम्मुखं प्रति उत्तरं ददाति, तथैव मनुष्यस्य हृदयं मनुष्यस्य प्रति।
27:20 नरकं विनाशं च कदापि पूर्णं न भवति; अतः मनुष्यस्य नेत्राणि कदापि न भवन्ति
संतुष्ट।
27:21 यथा रजतस्य दण्डघटः, सुवर्णस्य कृते भट्टी च; तथा पुरुषः to
तस्य स्तुतिः ।
27:22 यद्यपि त्वं गोधूमस्य मध्ये उलूखलेन मूर्खं मुसलेन व्याघ्रयसि।
तथापि तस्य मूर्खता तस्मात् न गमिष्यति।
27:23 त्वं तव मेषस्य स्थितिं ज्ञातुं प्रयतस्व, तव सुदृढं च पश्य
यूथाः ।
27:24 धनं हि सदा न भवति, मुकुटं च सर्वेभ्यः सहते
पीढ़ी?
27:25 तृणं दृश्यते, कोमलतृणं च दर्शयति, ओषधीः च
पर्वताः सङ्गृह्यन्ते।
27:26 मेषाः तव वस्त्रस्य कृते सन्ति, बकस्य मूल्यं च
क्षेत्रम्u200c।
27:27 भवतः भोजनाय, भवतः भोजनाय च बकदुग्धं पर्याप्तं भविष्यति
गृहे, तव कन्याणां च परिपालनाय।