सुभाषितानि
२६:१ यथा ग्रीष्मकाले हिमः, फलानां कटने च वर्षा, तथा मानः न योग्यः क
मूर्खः।
२६:२ यथा विहारेण खगः यथा उड्डयनेन ग्रसः तथा शापः
निमित्तं न आगमिष्यति।
२६:३ अश्वस्य कृते चाबुकं, गदस्य कृते लङ्घनं, मूर्खस्य च दण्डः
पृष्ठभागः।
२६:४ मूर्खस्य मूर्खतानुसारं मा उत्तरं ददातु, मा भूत् त्वमपि सदृशः भवसि
तस्य।
26:5 मूर्खस्य मूर्खतानुसारं उत्तरं ददातु, मा भूत् सः स्वस्य विषये बुद्धिमान् भवेत्
अभिमानः ।
26:6 यः मूर्खहस्तेन सन्देशं प्रेषयति सः पादौ छिनत्ति।
क्षतिं च पिबति।
२६ - ७ पङ्गुनाम् पादौ न समाः तथा च दृष्टान्तः मुखे
मूर्खाः ।
26:8 यथा शिलां बन्धनं करोति, तथैव यः क
मूर्खः।
26:9 यथा कण्टकः मत्तस्य हस्ते गच्छति, तथैव दृष्टान्तः मद्यपानस्य
मूर्खाणां मुखम् ।
26:10 यः महान् ईश्वरः सर्वं निर्मितवान् सः मूर्खस्य फलं ददाति, तथा च
उल्लङ्घकानां फलं ददाति।
26:11 यथा श्वः वमनं प्रति आगच्छति तथा मूर्खः स्वस्य मूर्खतायां प्रत्यागच्छति।
26:12 किं त्वं पुरुषं स्वगम्भीरं पश्यसि? मूर्खस्य अधिका आशा भवति
तस्य अपेक्षया।
26:13 आलस्यः कथयति, मार्गे सिंहः अस्ति। सिंहः इति
वीथिः ।
26:14 यथा द्वारं तस्य कपाटयोः उपरि भ्रमति तथा आलस्यः शयने भ्रमति।
26:15 आलस्यः स्वहस्तं वक्षसि निगूहति; तत् आनयितुं तं दुःखयति
पुनः तस्य मुखं प्रति।
२६ - १६ - सप्त पुरुषाणाम् अपेक्षया मन्दः स्वस्य अभिमानेन बुद्धिमान् भवति
एकं कारणम् ।
26:17 यः गच्छति, अस्वकीयं कलहं करोति सः
यथा श्वापदं कर्णाभ्यां गृह्णाति।
२६:१८ यथा उन्मत्तः अग्निकुण्डान् बाणान् मृत्युं च क्षिपति।
26:19 तथा यः मनुष्यः स्वपरिजनं वञ्चयति, कथयति च, “किं अहं न अस्मि।”
क्रीडा?
26:20 यत्र काष्ठं नास्ति तत्र अग्निः निष्क्रान्तः एवम् यत्र नास्ति
कथाकारः, कलहः निवर्तते।
26:21 यथा अङ्गाराः ज्वलन्तानाम् अङ्गारानाम्, काष्ठाः च अग्निम्; तथा विवादी पुरुषः
कलहं प्रज्वलितुं ।
26:22 कथाकारस्य वचनं व्रणवत् भवति, ते च अधः गच्छन्ति
उदरस्य अन्तःभागाः ।
26:23 ज्वलन्तौष्ठं दुष्टहृदयं च रजतेन आवृतं कुम्भकम् इव भवति
कचरा ।
26:24 यः द्वेष्टि सः अधरेण व्यङ्ग्यं करोति, अन्तः वञ्चनं च निक्षिपति
तस्य;
26:25 यदा सः सुन्दरं वदति तदा तस्य विश्वासं मा कुरुत, यतः सप्त घृणितविषयाणि सन्ति
तस्य हृदये ।
26:26 यस्य द्वेषः वञ्चना आवृतः, तस्य दुष्टता पुरतः दर्शयिष्यते
समग्रं सङ्घं ।
26:27 यः कश्चित् गर्तं खनति सः तस्मिन् पतति, यः शिलाम् आवर्तयति सः तत्
तस्य उपरि आगमिष्यति।
26:28 मृषा जिह्वा तया पीडितान् द्वेष्टि; चाटुकारः च
मुखं विनाशं करोति।