सुभाषितानि
२५:१ एतानि अपि सोलोमनस्य सुभाषितानि सन्ति, येषां राजा हिजकियाहस्य जनाः
यहूदाः प्रतिलिपिं कृतवान्।
25:2 किमपि गोपनं परमेश्वरस्य महिमा अस्ति, किन्तु राजानां गौरवः
एकं विषयं अन्वेष्टुम्।
25:3 ऊर्ध्वाय स्वर्गः, गभीरतायै च पृथिवी, नृपाणां हृदयं च
अनुसन्धानीयम् अस्ति।
25:4 रजतात् कचरान् अपहृत्य तत्र पात्रं निर्गमिष्यति
सूक्ष्मतरस्य कृते।
25:5 दुष्टान् राज्ञः पुरतः हरतु, तस्य सिंहासनं भविष्यति
धर्मे प्रतिष्ठितम्।
25:6 मा राज्ञः सन्निधौ आत्मानं बहिः स्थापय, मा च तिष्ठतु
महापुरुषाणां स्थानम् : १.
25:7 श्रेयस्करं हि यत् त्वां कथ्यते, अत्र आगच्छतु; तस्मात्
यस्य राजपुत्रस्य सन्निधौ त्वं नीचः कर्तव्यः यस्य तव
नेत्रेण दृष्टम्।
25:8 मा त्वरया प्रयत्नार्थं गच्छ, मा भूत् अन्ते किं कर्तव्यमिति न ज्ञास्यसि
तस्य यदा तव प्रतिवेशिनः त्वां लज्जां जनयति।
25:9 स्वपरिजनेन सह स्वकार्यं विमर्शं कुरु; न च रहस्यं आविष्करोतु
अन्यस्मै : १.
25:10 मा भूत् यः शृणोति सः त्वां लज्जां करोति, तव बदनामी मा भूत्
दुरे।
25:11 युक्तं वचनं रजतचित्रेषु सुवर्णसेबवत् भवति।
२५ - १२ यथा सुवर्णस्य कुण्डलः सुवर्णस्य च अलङ्कारः तथा बुद्धिमान्
आज्ञाकारी कर्णे भर्त्सयति।
25:13 यथा कटनकाले हिमस्य शीतः तथा विश्वासी दूतः
ये तं प्रेषयन्ति तेभ्यः, यतः सः स्वामिनः आत्मानं स्फूर्तिं ददाति।
25:14 यः मिथ्यादानेन गौरवति सः बहिः मेघवायुः इव भवति
वृष्टि।
25:15 चिरसह्येन राजपुत्रः प्रत्ययः भवति, मृदुजिह्वा च भङ्क्ते
अस्थि।
25:16 किं त्वं मधुं प्राप्नोषि ? यावत् पर्याप्तं तव खादतु, मा भूत्
तेन पूरयित्वा वमनं कुरुत।
25:17 प्रतिवेशिनः गृहात् पादं निष्कासय; मा भूत् त्वां श्रान्तः।
तथा त्वां द्वेष्टि।
25:18 यः मनुष्यः स्वपरिजनस्य विरुद्धं मिथ्यासाक्ष्यं ददाति सः मौलः, क
खड्गः, तीक्ष्णः बाणः च ।
25:19 विपत्तौ अविश्वासे विश्वासः भग्न इव भवति
दन्तः, सन्धितः बहिः पादः च।
25:20 यथा यः शीते वस्त्रं हरति, सिरका इव च
nitre, तथा यो गुरुहृदये गीतानि गायति।
25:21 यदि तव शत्रुः क्षुधार्तः अस्ति तर्हि तस्मै भोजनार्थं रोटिकां ददातु; यदि च तृष्णा भवति, .
तस्मै जलं पिबितुं ददातु : १.
25:22 यतः त्वं तस्य शिरसि अग्निनाङ्गारं सञ्चयिष्यसि, परमेश् वरः च करिष्यति
त्वां पुरस्कृत्य ।
25:23 उत्तरवायुः वर्षां निष्कासयति तथा क्रुद्धं मुखं क
पश्चात्तापं जिह्वा ।
२५ - २४ गृहाग्रकोणे वसनं श्रेयस्करम्, न तु क
विवादं कुर्वती स्त्रियं विस्तृते गृहे च।
25:25 यथा शीतजलं तृषितात्मनः तथा दूरदेशात् शुभसमाचारः।
25:26 दुष्टानां पुरतः पतन् धर्मात्मा व्याकुल इव भवति
फव्वारा, दूषितः वसन्तः च ।
25:27 बहु मधु खादितुं न हितकरं, अतः मनुष्याः स्वस्य महिमाम् अन्वेष्टुं कुर्वन्ति
न महिमा।
25:28 यस्य स्वात्मना शासनं नास्ति सः भग्ननगर इव अस्ति
अधः, भित्तिरहितं च ।