सुभाषितानि
24:1 दुष्टानां विरुद्धं मा ईर्ष्या करोषि, तेषां सह भवितुं न इच्छसि।
24:2 यतः तेषां हृदयं विनाशं पठति, तेषां अधरं च दुष्टतां वदति।
24:3 प्रज्ञाद्वारा गृहं निर्मितं भवति; इति च अवगत्य
स्थापित:
24:4 ज्ञानेन च कक्ष्याः सर्वैः बहुमूल्यैः च पूरिताः भविष्यन्ति
सुखदं धनम् ।
२४:५ ज्ञानी बलवान् भवति; आम्, ज्ञानवान् पुरुषः बलं वर्धयति।
24:6 यतः त्वं बुद्धिमान् परामर्शेन युद्धं करिष्यसि
परामर्शदातारः तत्र अभयम् अस्ति।
24:7 मूर्खस्य कृते प्रज्ञा अतिउच्चा, सः द्वारे मुखं न उद्घाटयति।
24:8 यः दुष्टं कर्तुं कल्पयति सः दुष्टः इति उच्यते।
24:9 मूर्खताविचारः पापः, विडम्बनकर्ता च घृणितम्
पुरुषाः ।
24:10 यदि त्वं दुःखदिने मूर्च्छसि तर्हि तव बलं अल्पम्।
24:11 यदि त्वं तान् मृत्युं प्रति आकृष्टान् मोचयितुं सहसे, तान् च
ये वधार्थं सज्जाः सन्ति;
24:12 यदि त्वं वदसि, पश्य, वयं तत् न जानीमः; किं न स चिन्तयति
हृदयं तत् विचारयति? यश्च तव प्राणान् रक्षति, सः तत् किं न जानाति?
किं च प्रत्येकं मनुष्यस्य कर्मणानुसारं प्रतिदानं न दास्यति?
24:13 पुत्र, त्वं मधु भद्रं भक्षस्व; मधुपर्कं च यत्
मधुरं तव रुचिः : १.
24:14 तथा प्रज्ञाज्ञानं तव आत्मानं भविष्यति, यदा त्वं प्राप्स्यसि
तत्, तदा फलं भविष्यति, तव अपेक्षा न छिन्ना भविष्यति
दूरे।
24:15 हे दुष्टजन, धार्मिकाणां निवासस्थानं प्रति प्रतीक्षां मा कुरु; ग्रह
न तस्य विश्रामस्थानं:
24:16 यतः धार्मिकः सप्तवारं पतित्वा उत्तिष्ठति, किन्तु दुष्टः
दुष्टे पतति।
24:17 यदा तव शत्रुः पतति तदा मा हर्षं कुरु, हृदयं मा हर्षं करोतु
यदा सः ठोकरं खादति।
24:18 मा भूत् परमेश् वरः तत् पश्यन् तं अप्रसन् न करोति, सः च स् वक्रोधं निवर्तयति
तस्मात् ।
24:19 दुष्टजनानाम् कारणेन मा चिन्तय, न च त्वं ईर्ष्या करोषि
दुष्ट;
24:20 दुष्टस्य हि फलं न भविष्यति; दुष्टानां दीपकम्
बहिः स्थापयिष्यते।
24:21 पुत्र, भगवतः राजानं च भयं कुरु, तेषु मा हस्तक्षेपं कुरु
परिवर्तनार्थं दत्ताः सन्ति : १.
२४:२२ यतः तेषां विपत्तिः सहसा उत्पद्येत; तेषां च विनाशं को जानाति
उभौ?
२४ - २३ - एतानि अपि ज्ञानिनाम् एव सन्ति । आदरः भवितुं न साधु
न्याये व्यक्तिः।
24:24 यः दुष्टान् वदति, त्वं धर्मात्मा असि; सः प्रजाः करिष्यति
शापं कुरुत, राष्ट्राणि तं घृणां करिष्यन्ति।
24:25 ये तु तं भर्त्सयन्ति तेषां आनन्दः भविष्यति, सत् आशीर्वादः च भविष्यति
तेषां उपरि आगच्छतु।
24:26 प्रत्येकं मनुष्यः स्वस्य अधरं चुम्बयिष्यति यत् सम्यक् उत्तरं ददाति।
24:27 बहिः स्वकार्यं सज्जीकुरु, क्षेत्रे च स्वस्य योग्यं कुरु; तथा
पश्चात् तव गृहं निर्मायताम्।
24:28 अकारणं प्रतिवेशिनः विरुद्धं साक्षी मा भव; न च वञ्चयतु
तव अधरेण ।
24:29 मा वदतु, अहं तस्य अपि तथैव करिष्यामि यथा सः मम कृते कृतवान्, अहं तस्य प्रतिकारं करिष्यामि
मनुष्यः कार्यानुसारम्।
24:30 अहं आलस्यस्य क्षेत्रेण शून्यस्य च द्राक्षाक्षेत्रेण गतः
अवगमनस्य;
24:31 पश्य च सर्वं कण्टकैः प्रवृद्धं, जालैः च आच्छादितम्
तस्य मुखं तस्य शिलाभित्तिः च भग्नवती।
24:32 ततः अहं दृष्टवान् सम्यक् च विचारितवान् अहं तत् अवलोक्य गृहीतवान्
निर्देशः ।
24:33 तथापि किञ्चित् निद्रा, किञ्चित् निद्रा, किञ्चित् हस्तपुटं प्रति
शयनं करोतु:
24:34 तथा तव दारिद्र्यं चर इव आगमिष्यति; तथा तव अभावः यथा
सशस्त्रः पुरुषः ।