सुभाषितानि
22:1 महतीं धनं प्रेम्णा अनुग्रहं च अपेक्षया उत्तमं नाम चयनीयम्
रजतसुवर्णयोः अपेक्षया।
22:2 धनिनः दरिद्राः च मिलन्ति, तेषां सर्वेषां निर्माता परमेश्वरः अस्ति।
22:3 विवेकी दुष्टं पूर्वं दृष्ट्वा निगूहति, किन्तु सरलः
गच्छन्ति, दण्डिताः च भवन्ति।
22:4 विनयेन भगवतः भयेन च धनं, गौरवं, जीवनं च भवति।
22:5 कण्टकाः जालाः च भ्रूभङ्गस्य मार्गे सन्ति, यः स्वकीयं रक्षति
आत्मा तेभ्यः दूरं भविष्यति।
22:6 बालकं गन्तव्यमार्गे प्रशिक्षयतु, यदा सः वृद्धः भवति तदा सः करिष्यति
न तस्माद् अपगच्छति।
22:7 धनी निर्धनानाम् उपरि शासनं करोति, ऋणग्राहकः च दासः भवति
ऋणदाता ।
22:8 यः अधर्मं वपयति सः व्यर्थं लप्स्यते, तस्य क्रोधस्य दण्डः च
विफलं भविष्यति।
22:9 यस्य चक्षुः अस्ति सः धन्यः भविष्यति; सः हि स्वस्य ददाति
दीनानां कृते रोटिका।
22:10 उपहासकर्तारं बहिः निष्कास्य विवादः निर्गमिष्यति। आम्, कलहः च
निन्दनः निवर्तते।
22:11 यः हृदयशुद्धतां प्रेम्णा, अधरस्य अनुग्रहात् राजा
तस्य मित्रं भविष्यति।
22:12 भगवतः नेत्राणि ज्ञानं रक्षन्ति, सः च वचनं पातयति
अतिक्रमणस्य ।
22:13 आलस्यः वदति बहिः सिंहः अस्ति अहं वधः भविष्यामि
वीथिः ।
22:14 परास्त्रीणां मुखं गहनं गर्तम् यो विरक्तः
तस्मिन् परमेश् वरः पतति।
22:15 बालस्य हृदये मूर्खता बद्धा भवति; संशोधनदण्डः तु
तस्मात् दूरं प्रेषयिष्यति।
22:16 यः धनवृद्ध्यर्थं दरिद्रान् पीडयति, यः च ददाति
धनिनां कृते, अवश्यमेव अभावः आगमिष्यति।
22:17 कर्णं प्रणमय ज्ञानिनां वचनं शृणुत प्रयोजय च
हृदयं मम ज्ञानं प्रति।
22:18 यदि त्वं तान् स्वान्तर्गतं धारयसि तर्हि सुखदं भवति; ते करिष्यन्ति
withal तव अधरे उपयुक्तः भवतु।
22:19 यथा भवतः विश्वासः परमेश् वरे भवतु, अद्य मया भवतः समक्षं ज्ञापितः।
त्वामपि ।
22:20 किं न मया भवद्भ्यः उपदेशेषु ज्ञानेषु च उत्तमाः वस्तूनि लिखितानि।
22:21 यथा अहं त्वां सत्यवचनानां निश्चयं ज्ञापयामि; तत्u200c
त्वां प्रेषयन्तः सत्यं वचनं त्वं प्रदातुं शक्नोषि?
22:22 दरिद्रं मा लुण्ठयन्तु, यतः सः दरिद्रः अस्ति, न च पीडितान् पीडयन्तु
द्वारम् : १.
22:23 यतः परमेश् वरः तेषां पक्षं वक्ष्यति, येषां प्राणान् लुण्ठयिष्यति च
तान् दूषितवान्।
22:24 क्रुद्धेन सह मैत्रीं मा कुरु; क्रुद्धेन च पुरुषेण सह त्वं करिष्यसि
न गच्छतु:
22:25 मा भूत् तस्य मार्गं शिक्षसि, आत्मानं च जालं न प्राप्स्यसि।
22:26 मा त्वं हस्तप्रहारकर्तृणां वा प्रत्यायितानां वा एकः भव
ऋणानां कृते ।
22:27 यदि भवतः किमपि दातव्यं नास्ति तर्हि सः तव शयनं किमर्थं अधः हरेत्
त्वां?
22:28 प्राचीनं स्थलचिह्नं मा अपसारय, यत् तव पितृभिः स्थापितं।
22:29 किं त्वं पुरुषं स्वव्यापारे प्रयत्नशीलं पश्यसि? सः राजानां पुरतः तिष्ठति;
सः नीचपुरुषाणां पुरतः न तिष्ठति।