सुभाषितानि
21:1 राज्ञः हृदयं भगवतः हस्ते जलनद्यः इव अस्ति
यत्र यत्र इच्छति तत्र तत् परिवर्तयति।
21:2 मनुष्यस्य सर्वः मार्गः स्वदृष्टौ सम्यक् भवति, किन्तु परमेश्वरः चिन्तयति
हृदयाः ।
21:3 न्यायं न्यायं च कर्तुं भगवतः अधिकं ग्राह्यम् अस्ति यत्
बलिदानं।
21:4 उच्चदृष्टिः, अभिमानी हृदयं, दुष्टानां कर्षणं च पापम्।
२१:५ प्रयत्नशीलानाम् विचाराः केवलं प्रचुरतायां प्रवृत्ताः भवन्ति; प्रत्येकस्य तु
केवलं इच्छायै त्वरमाणः ।
२१:६ मृषा जिह्वाया निधिप्राप्तिः इतः परं क्षिप्तं व्यर्थम्
तेषां मृत्युं याचकानां।
21:7 दुष्टानां लुण्ठनं तान् नाशयिष्यति; यतः ते कर्तुं नकारयन्ति
न्यायः ।
21:8 मनुष्यस्य मार्गः कुण्ठितः विचित्रः च, शुद्धस्य तु तस्य कार्यम्
दक्षिणः।
21:9 गृहस्य कोणे निवासः श्रेयस्करः, न तु विवादेन सह
विस्तृते गृहे स्त्री ।
21:10 दुष्टस्य आत्मा दुष्टं कामयति, तस्य प्रतिवेशिनः अनुग्रहं न प्राप्नोति
तस्य नेत्रे ।
21:11 यदा विडम्बकः दण्डितः भवति तदा सरलः बुद्धिमान् भवति यदा च बुद्धिमान्
उपदिष्टः, सः ज्ञानं प्राप्नोति।
21:12 धर्मात्मा दुष्टानां गृहं बुद्धिपूर्वकं विचारयति, किन्तु परमेश्वरः
दुष्टान् तेषां दुष्टतायाः कारणात् पातयति।
21:13 यः कर्णान् दरिद्रानाम् आक्रोशं निवारयति सः अपि रोदिति
स्वयं, किन्तु न श्रोष्यति।
21:14 गुप्तदानं क्रोधं शान्तं करोति, फलं च वक्षःस्थले बलवन्तम्
रोष।
21:15 न्याय्यानां न्यायं कर्तुं आनन्दः भवति, किन्तु विनाशः भविष्यति
अधर्मस्य कार्यकर्तारः।
21:16 यः मनुष्यः बोधमार्गात् बहिः गच्छति सः अन्तः एव तिष्ठति
मृतानां सङ्घः ।
21:17 यः भोगप्रियः सः दरिद्रः भविष्यति, यः मद्यं तैलं च प्रेम्णा पश्यति
न धनी भविष्यति।
21:18 दुष्टः धार्मिकाणां मोचनं भविष्यति, उल्लङ्घकः च
उदात्तः ।
21:19 प्रान्तरे वसनं श्रेयस्करम्, न तु विवादितेन सह
क्रुद्धा स्त्री ।
21:20 ज्ञानिनां निवासे काम्यः निधिः तैलः च अस्ति; किन्तु
मूर्खः तत् व्यययति।
21:21 यः धर्मस्य दयायाः च अनुसरणं करोति सः जीवनं प्राप्नोति।
धर्मः, मानः च।
21:22 ज्ञानी महान् नगरं स्केलयति, बलं च क्षिपति
तस्य विश्वासस्य ।
21:23 यः मुखं जिह्वां च रक्षति सः स्वप्राणान् क्लेशात् रक्षति।
21:24 गर्वितः अभिमानी च तिरस्कृतः तस्य नाम यः गर्वितः क्रोधं करोति।
21:25 आलस्यस्य कामना तं हन्ति; तस्य हस्ताः हि श्रमं न कुर्वन्ति।
21:26 सः सर्वं दिवसं लोभेन लोभं करोति, किन्तु धार्मिकः ददाति च
न स्पृहति।
21:27 दुष्टस्य बलिदानं घृणितम्, कियत् अधिकं यदा सः
दुष्टचित्तेन तत् आनयति?
21:28 मिथ्यासाक्षी विनश्यति, किन्तु यः मनुष्यः शृणोति सः वदति
अनवरत।
21:29 दुष्टः मुखं कठोरं करोति, किन्तु ऋजुजनस्य निर्देशं करोति
तस्य मार्गः ।
21:30 न प्रज्ञा न बोधः न च परमेश् वरस्य विरुद्धं परामर्शः।
21:31 अश्वः युद्धदिनस्य विरुद्धं सज्जः भवति, अभयस्य तु
विधाता।